Enter your Email Address to subscribe to our newsletters
रांची, 14 जुलाईमासः (हि.स.)।
झारखंडराज्ये बहुषु जनपदेषु १५ तथा १६ जुलैमासयोः दिवसेषु अतीववृष्टेः सम्भावना अस्तीत्यस्य संचेतना वातावरणविभागेन प्रदत्ता।
१५ जुलै दिनाङ्के येषु उत्तरपश्चिमदिक् स्थितेषु जनपदेषु अतिवृष्टेः सम्भावना अस्ति, तेषु पलामू, गढ़वा, लातेहार, चतरा, कोडरमा इत्येते जनपदाः अन्तर्भवन्ति।
१६ जुलै दिनाङ्के यासु दिशासु अतिवृष्टेः सम्भावना अस्ति, तत्र उत्तर-पश्चिमदिक् च उत्तरी-मध्यवर्तीजनपदाः अपि सम्मिलिताः।
गतचतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकं वर्षा पश्चिमसिंहभूमजनपदस्य मनोहरपुरक्षेत्रे ८२ मि.मी. इत्येवं लब्धा। एतेषु घण्टासु राज्ये यत्र यत्र वर्षा लब्धा, तेषु प्रमुखस्थानानि एतानि –राँची – १० मि.मी.,धालभूमगढ़ – ६२ मि.मी.,नावाडीह – ४० मि.मी.,गढ़वा – ४०.५ मि.मी.,जमशेदपुर – २५ मि.मी.,राजधनवार – २३ मि.मी.,नामकुम – १९.६ मि.मी.,पुटकी – १९ मि.मी.,चाईबासा – १७.४ मि.मी., बड़किसुरैया – १७ मि.मी., तेनुघाट – १४.६ मि.मी.
सोमवासरे प्रातःकाले राँची क्षेत्रे च तस्य समीपवर्तीप्रदेशेषु लघु बिन्दुबिन्दुवर्षा अभवत्, आकाशे च मेघसमूहः आसीत्।
एतेन कारणेन तापमानं न्यूनीभूतं, दिवसे अपि शैत्यस्य अनुभवः प्राप्तः।
तापमानपरिणामाः –राँची – अधिकतमतापमानं ३१.४ डिग्री सेल्सियस्,जमशेदपुर – ३४.३ डिग्री,डाल्टेनगंज – ३३.८ डिग्री,बोकारो – ३३.१ डिग्री,चाईबासा – ३२ डिग्री सेल्सियस् इत्यादि निबद्धम्।
---------------
हिन्दुस्थान समाचार