Enter your Email Address to subscribe to our newsletters
दरंगम् (असमः), 14 जुलाईमासः (हि.स.)। लोककथां लोकविश्वासं च दृष्ट्वा गतरात्रौ दरङ्गजनपदान्तर्गतं नप्तपारायां कृषकाः वर्षायै मण्डूकमण्डूकयोः विवाहं कृतवन्तः। चिरकालं वर्षाभावात् अस्य क्षेत्रस्य क्षेत्राणि स्फुटितानि सन्ति । यस्मात् कारणात् वर्षाभावात् अद्यापि धानस्य कृषिः न कृता अस्ति। क्षेत्रस्य लघुकृषकपरिवाराः आपदां सम्मुखीभवन्ति।
ज्ञातव्यं यत् उत्तमसिञ्चनव्यवस्थायाः अभावात् केवलं वर्षाणाम् आश्रिताः दरङ्गजनपदस्य नप्तपाराक्षेत्रस्य कृषकाः कृषिकार्यं कुर्वन्ति। वर्षाभावात् ग्रामजनाः अतीव दुःखिताः सन्ति।
वृष्टिकामना ग्रामजनाः लोकपरम्परां अनुसृत्य गतरात्रौ मण्डूकमण्डूकयोः विवाहं कृतवन्तः इति ज्ञायते। लोकविश्वासं लोकपरम्परां च अनुसृत्य आयोजिते मण्डूकविवाहे बालकानां वृद्धानां यावत् बहवः जनाः भागं गृहीतवन्तः।
मण्डूकविवाहे जनाः नृत्यं गायन्तः च आसन् यत् शुभसंस्कारानुसारेण आयोजितम् आसीत्। समग्रतया विवाहस्थले अतीव प्रसन्नं वातावरणं निर्मितम् । उपस्थितजनानाम् आतिथ्यस्य व्यवस्था अपि कृता ।
हिन्दुस्थान समाचार / ANSHU GUPTA