Enter your Email Address to subscribe to our newsletters
- नर्मदा नदी संकटचिह्नस्य उपरि।
भोपालम्, 15 जुलाईमासः (हि.स.)।मध्यप्रदेशराज्ये अस्य वर्षे वर्षाकालः सम्यक् वर्षन्तं दृश्यते। प्रायः सर्वेषु जनपदेषु वर्षावृत्तयः निरन्तरं प्रवर्तमानाः सन्ति। जबलपुर, रीवा, शहडोल, सागर, मण्डला, श्योपुर, सिवनी, उमरिया, छत्तरपुर इत्यादयः बहवः जनपदाः गतसप्ताहात् सततम् वर्षया आर्द्रिताः सन्ति। अस्य कारणेन एतेषु जनपदेषु बाढा-सदृशाः स्थितयः उत्पन्नाः।
सोमवासरे श्योपुर-जनपदस्य अनेकानि क्षेत्राणि ग्रामाः च जलनिवेशेन आवृतानि अभवन्। गृहात् आरभ्य दुकानेभ्यः, चिकित्सालयात् अपि अन्तः पर्यन्तं जलपूर्णता दृश्यते स्म। नर्मदानदी अपि आपत्तिसीमारेखातः अपि ऊर्ध्वगता अभवत्।
मौसमविभागेन अद्य मङ्गलवासरे अपि सप्तदशजनपदेषु अतिवृष्टेः सूचना (अलर्ट्) प्रदत्ता। मौसमविज्ञानी अरुण शर्मा नामकः उक्तवान् यत्—मध्यप्रदेशात् एकः मानसून-त्रफ् इत्याख्यः तन्त्रः गच्छति। तत्रैव निम्नदाब-क्षेत्रमपि सक्रियं वर्तते। एतेन कारणेन तीव्रवृष्टेः प्रवाहः दृष्टव्यः। आगामिषु चतुर्षु दिनेषु अतिवृष्टेः सम्भावना वर्तते।
ज्ञातव्यम् यत् राज्ये १६ जूनतिथेः मानसूनप्रवेशः जातः आसीत्। तस्मात् कालात् आरभ्य तीव्रवृष्टेः प्रवाहः निरन्तरं चलति। एतेन कारणेन औसततः १८ अङ्गुलपरिमिता वृष्टिः सम्पन्ना। निवाड़ी-जनपदे १०३ प्रतिशतं यावत् जलवृष्टिः जातः। मण्डला-टीकमगढयोः अपि ७५% यावत् वर्षाकोटा पूर्णतां प्राप्तवान्।
आगामिषु चतुर्दिनानि, अर्थात् १८ जुलाईपर्यन्तं, वर्षावर्षणं तीव्रतया प्रवर्तिष्यते।
पूर्वं सोमवासरे मण्डला-जनपदे नवघण्टायाम् द्वे अङ्गुले वर्षा अभवत्। खरगोन-जनपदे १.५ अङ्गुलं, टीकमगढ-उमरियायां अर्ध-अङ्गुलं यावत् वर्षा अभवत्। भोपाल, दतिया, गुना, ग्वालियर, इन्दौर, रतलाम, श्योपुर, शिवपुरी, उज्जयिनी, छिन्दवाड़ा, जबलपुर, खजुराहो, सागर, सिवनी, सीधी, बालाघाट, सीहोर, शाजापुर, आगरमालवा, देवास, राजगढ़, विदिशा इत्यादिषु बहुषु जनपदेषु अपि वर्षावृष्टिः सततम् आसीत्।
शिवपुरी-जनपदे अटलसागर-मड़ीखेड़ा-बन्धस्य जलस्तरः तीव्रगत्या वर्धितः। अतः सोमवासरे बन्धस्य षड् द्वाराणि उद्घाटितानि। प्रायः १५०० क्यूसेक् जलं विसृष्टम्। श्योपुर-जनपदस्य विजयपुरे क्वारीनद्याः जलस्तरवृद्ध्या आग्रागमनमार्गः बधिरितः। बडौदा-प्रदेशे बाढा-सदृशस्थितिः अभवत्, यत्र गृहेषु, दुकानेषु, चिकित्सालयेषु च जलनिवेशः जातः।
शिवपुरी-जनपदस्य रन्नौद्-प्रदेशे अपि वर्षया जनजीवनं प्रभावितम्। अत्रापि अनेकेषां जनानां गृहेषु जलं प्रविष्टम्। मण्डला-जनपदे अपि अर्धघण्टिकायाम् तीव्रवृष्ट्या गृहेषु दुकानेषु च जलप्रवेशः जातः। भोपालराजधानीनगर्यां मध्याह्ने तीव्रवृष्टिः दृष्टा।
हिन्दुस्थान समाचार