विश्वप्रसिद्धप्रयागराजसंगमतटस्य बड़ेहनुमानजीमहाराजस्य स्नानं मात्रा गङ्गया कारिता
प्रयागराजः, 15 जुलाईमासः (हि.स.)। पतितपावनी मातागंगा तस्य स्नानं कारयितुं विश्वप्रसिद्धप्रयागराजसंगमतटे स्थिते बड़े हनुमान जी महाराजस्य स्थानं प्राप्तवती। मन्दिरस्य गर्भगृहं प्रविशन् वैदिकमन्त्रैः सह घण्टानादैः, शंखप्रवाहेन च पूजा क्रियते स्म । मन्य
बंधवा स्थित बड़े हनुमान जी के द्वार पहुंची मां गंगा ,स्नान कराने का छाया चित्र


प्रयागराजः, 15 जुलाईमासः (हि.स.)। पतितपावनी मातागंगा तस्य स्नानं कारयितुं विश्वप्रसिद्धप्रयागराजसंगमतटे स्थिते बड़े हनुमान जी महाराजस्य स्थानं प्राप्तवती। मन्दिरस्य गर्भगृहं प्रविशन् वैदिकमन्त्रैः सह घण्टानादैः, शंखप्रवाहेन च पूजा क्रियते स्म । मन्यते यत् प्रतिवर्षं माँ गंगा संकटमोचन हनुमानजीं स्नानं करोति। प्रतिवर्षस्य इव अस्मिन् वर्षे अपि गतवर्षस्य अपेक्षया २२ दिवसपूर्वं अद्य मंगलवासरे अपराह्णे पतिपवनी माँ गङ्गा हनुमानमन्दिरस्य गर्भगृहे प्रवेशं कृतवती। २०२४ तमे वर्षे अगस्तमासस्य ७ दिनाङ्के स्नानं कृतम् । माँ गङ्गायाः मन्दिरं प्रविष्टमात्रेण सम्पूर्णं मन्दिरपरिसरं हर-हर गङ्गायाः जपेन प्रतिध्वनितम् । एतस्मिन् समये तत्र भक्तानां विशालः समूहः समागतः । महन्तबलवीरगिरी इत्यस्य नेतृत्वे हनुमानजी इत्यस्य पूजनं विधिपूर्वकं कृतम्, तदनन्तरं प्रतिकृतिं लघु मूर्तिं बहिः आनयितम् । हनुमानजी जलस्य अन्तः निद्रां गतः। मन्दिरस्य द्वाराणि पिहितानि आसन्।

हनुमानजी स्नानस्य अनन्तरं प्रयागराजजनपदे जलप्रलयस्य सङ्कटः वर्धितः अस्ति। परन्तु सङ्गमतटे स्थितस्य दुर्गस्य समीपे जलस्तरः ८४.७३४ मीटर् अधः अस्ति । मंगलवासरे सायं ४ वादनपर्यन्तं पुरातननैनीसेतुस्थे यमुनानद्याः जलस्तरः ८१.५१ (-०४) यावत् अभवत् । तस्मिन् एव काले अल्लाहपुर-नगरस्य बक्षी-विरामस्थाने गङ्गानद्याः जलस्तरः ८१.५५ (+०४) मीटर् आसीत्, यत् फफामौ-नगरे ८१.७४ (+०८) यावत् अभवत् । तथैव वाराणसीं प्रति छटनागे ८१.०९ (+१२) यावत् अभवत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA