मुख्यमन्त्री सारथीयोजनायाः नवनियुक्तेभ्यः अभ्यर्थिभ्यः नियुक्तिः पत्रं प्राप्तम्
राँची, 15 जुलाईमासः (हि.स.)। युवानः स्वशक्तिं समुचिते सृजनात्मके च क्षेत्रे उपयोक्तुं प्रयतन्ते, येन तेषां भविष्यम् उत्तमदिशि गन्तुं शक्नोति । अद्य एआइ तथा संङ्गणकीययुगे युवानां कृते समीचीनकौशलं समुचितं प्रोत्साहनं च दातुम् आवश्यकता वर्तते येन अस्माक
नियुक्ति पत्र वितरण कार्यक्रम की तस्‍वीर


राँची, 15 जुलाईमासः (हि.स.)। युवानः स्वशक्तिं समुचिते सृजनात्मके च क्षेत्रे उपयोक्तुं प्रयतन्ते, येन तेषां भविष्यम् उत्तमदिशि गन्तुं शक्नोति । अद्य एआइ तथा संङ्गणकीययुगे युवानां कृते समीचीनकौशलं समुचितं प्रोत्साहनं च दातुम् आवश्यकता वर्तते येन अस्माकं युवानः अस्माकं देशश्च अस्य आधुनिकस्य संङ्गणकीययुगस्य च सामन्जस्यं स्थापयितुं शक्नुवन्ति।

एषा वार्ता झारखण्डकौशलविकास-अभियानंसोसायटी इत्यस्य अभियाननिर्देशकेन-सह-कार्यकारी अधिकारीशैलेन्द्रकुमारलालेन उक्तम्। लालः विश्वयुवकौशलदिवसस्य अवसरे मंगलवासरे विश्वेश्वरैया (विश्वा) प्रशिक्षणकेन्द्रे, काङ्के, राँची इत्यत्र मुख्यमन्त्री सारथीयोजनायाः अन्तर्गतं नवनियुक्तानाम् अभ्यर्थीनां कृते नियुक्तिपत्रवितरणसमारोहं सम्बोधयन् आसीत्। अस्मिन् अवसरे सः नवनियोजितानाम् अभ्यर्थीनां नियुक्तिपत्राणि दत्तवान् ।

शैलेन्द्रकुमारलालः विश्वयुवाकौशलदिवसस्य अवसरे झारखण्डकौशलविकासअभियानसमाजस्य सर्वधारकाणाम् अभिनन्दनं कृत्वा उक्तवान् यत् प्रशिक्षणसेवाप्रदातृभ्यः न केवलं प्रशिक्षुभ्यः औपचारिककौशलप्रशिक्षणं दातव्यं, अपितु गुणवत्तापूर्णकौशलविकासे ध्यानं दातव्यम्। अपि च यदि सर्वे हितधारकाः परस्परं समन्वयेन परामर्शं च कार्यं कुर्वन्ति तर्हि अवश्यमेव अस्माकं युवानां अस्माकं राज्यस्य च भविष्यं उज्ज्वलं भविष्यति। अभ्यर्थीभ्यः शिल्पयन्त्राणि दत्तानि कार्यक्रमे मुख्यमन्त्री सारथीयोजनायाः प्रशिक्षितानाम् अभ्यर्थीनां कृते स्वव्यवसाय प्रवर्धनस्य उद्देश्यं कृत्वा शिल्पयन्त्राणि प्रदत्तानि। तस्मिन् एव काले मुख्यमन्त्री सारथीयोजनायाः अन्तर्गतं महाविद्यालयशिक्षा-शिक्षणार्थं व्यवसायक्षमता-उत्कृष्टता उपयोजनायाः अन्तर्गतं युवानां प्रशिक्षणं प्रदातुं झारखण्ड-कौशल-विकास-अभियान-सङ्घस्य, सिविल-इञ्जिनीयर-सङ्घस्य (ICES) च मध्ये सहमतिपत्रे हस्ताक्षरं कृतम् ।

अस्मिन् अवसरे भारत-कौशल-झारखण्ड-कौशल-प्रतियोगिता-विश्व-कौशल-2025-26-इत्यस्य सज्जताः राज्यस्तर-जनपद-स्तरयोः औपचारिकरूपेण प्रारब्धाः। तस्मिन् एव काले कार्यक्रमस्य मुख्यम् आकर्षणं स्वास्थ्यरक्षा सामान्य व्यवसायम् सहप्रवर्तकः, हरित उद्योगम् - सौरपट्टिकास्थापनम्, विद्युत्क्रियाविज्ञानम् - प्रविधिपारंगतः - होम एप्लायन्सेस् इत्यस्य विविधाः कौशलप्रदर्शनस्य विक्रयस्थानम् अपि च वस्त्रविन्यासविभागः, वस्त्रविविधिक्षेत्रम्, बहुशिल्पनिपुणः यन्त्रविशेषज्ञः - खाद्य प्रसंस्करणक्षेत्रं तथा शृङ्गारविशेषज्ञः तथा नापिक क्षेत्रम् आसीत्

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA