रेखागुप्तया मैराथन धावकस्य सरदार फौजा सिंहस्य निधने प्रकटितश्शोकः
नवदिल्ली, 15 जुलाईमासः (हि.स.)।दिल्लीराज्यस्य मुख्यमन्त्रिणी रेखा गुप्ता महोदयया विश्वस्य प्राचीनतम-मैराथन-धावकस्य, शताधिक-चतुर्दशवर्षीयस्य सरदार-फौजा-सिंह-महाभागस्य निधनसम्बद्धं शोकसंवेदना व्यक्ता। सा उक्तवती मम हार्दं शोकसंवेदनं तस्य परिवारस्य असं
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


नवदिल्ली, 15 जुलाईमासः (हि.स.)।दिल्लीराज्यस्य मुख्यमन्त्रिणी रेखा गुप्ता महोदयया विश्वस्य प्राचीनतम-मैराथन-धावकस्य, शताधिक-चतुर्दशवर्षीयस्य सरदार-फौजा-सिंह-महाभागस्य निधनसम्बद्धं शोकसंवेदना व्यक्ता।

सा उक्तवती मम हार्दं शोकसंवेदनं तस्य परिवारस्य असंख्य-भक्तजनानां च सह अस्ति।

रेखा गुप्ता महोदयया एक्स् इत्यस्मिन् माध्यमे लेखितम्—

विश्वस्य प्राचीनतम-मैराथन-धावकस्य सरदार-फौजा-सिंहस्य निधनवार्ता अतीव दुःखदं मनसि स्पर्शं करोति। असाधारणं धैर्यं, अनुशासनं, अद्वितीयं ऊर्जा च तेन प्रदर्शिता। तेन न केवलं क्रीड़ा-जगत् गौरवशालीः कृतः, अपि तु स्वास्थ्यं च आत्मबलं च इत्येतयोः प्रतीकः भूत्वा युवानां प्रेरणास्रोतः अपि जातः।

सा अवदत् एषः शताधिकवर्षीयः धावकः यः अस्य तथ्यस्य साक्षात्कारं दत्तवान् यत् 'आयुः' न, संकल्पः एव महत्वपूर्णः।

रेखा गुप्ता प्रार्थनां कृतवती—

ईश्वरः दिवंगतात्मानं निजपादयोः समीपे स्थानं दद्यात्, शोकाकुलपरिवाराय असंख्यभक्तजनाय च एषं दुःखं सहनाय शक्तिं प्रददातु।

उल्लेखनीयम् यत्—

विश्वविख्यातः मैराथन-धावकः सरदार-फौजा-सिंह-महाभागः पञ्जाबस्य जालन्धर-जिलस्य एकस्मिन् सड़क-दुर्घटनायाम् सोमवासरे दिवङ्गतः। तेन स्वग्रामे ‘ब्यास’ इत्यस्मिन् प्रातःसञ्चरणं कुर्वता, एकेन अज्ञातवाहनेन आघातः कृतः। मस्तिष्के गम्भीरचोटि प्राप्य जालन्धरस्य एका निजचिकित्सालये प्रवेशः कृतः, यत्र सायं सः प्राणान् त्यक्तवान्।

एषा दुःखदवार्ता जालन्धर-पुलिसदलेन तथा ‘The Turbaned Tornado’ इत्यस्य जीवनचरित्रस्य लेखकः खुशवन्तसिंह-महाभागः इत्यनेन अपि प्रदत्ता।

---------------

हिन्दुस्थान समाचार