अद्यारभ्य भोपालो वायुसेनायाः अग्निवीरयोजनान्तर्गतं चयनहेतुः परीक्षा
भोपालम्, 15 जुलाईमासः (हि.स.)। भारतीयवायुसेनायाः अग्निवीरयोजनायाः अन्तर्गतं युवानां नियुक्त्यर्थं चयनप्रक्रिया अद्यात् (मंगलवासरात्) आरभ्यते। इयं चयनपरीक्षा २६ जुलै २०२५ पर्यन्तं निरन्तरं भविष्यति।अस्मिन् नियुक्त्यां बहवः आवेदकाः भागं गृह्णन्ति। अस्
अग्निवीर भर्ती परीक्षा (प्रतीकात्मक तस्वीर)


भोपालम्, 15 जुलाईमासः (हि.स.)। भारतीयवायुसेनायाः अग्निवीरयोजनायाः अन्तर्गतं युवानां नियुक्त्यर्थं चयनप्रक्रिया अद्यात् (मंगलवासरात्) आरभ्यते। इयं चयनपरीक्षा २६ जुलै २०२५ पर्यन्तं निरन्तरं भविष्यति।अस्मिन् नियुक्त्यां बहवः आवेदकाः भागं गृह्णन्ति। अस्याः प्रक्रियायाः अन्तर्गतं भवितुं शक्नुवन्तः शारीरिकक्रियाकलापस्य (शारीरिकपरीक्षा) सुचारुरूपेण संचालनं सुरक्षां च सुनिश्चित्य प्रशासनेन यातायातनियन्त्रणनिर्णयः कृतः अस्ति

प्राप्तनिर्देशानुसारं वनविहारद्वारतः धुनिवाले दादाजीमन्दिरपर्यन्तं मार्गः प्रतिदिनं प्रातः ६:०० वादनतः ८:०० वादनपर्यन्तं पूर्णतया पिहितः एव भविष्यति। भर्तीप्रक्रियायाः कालखण्डे बाधारहितव्यवस्था, यातायातप्रबन्धनं, सुसंगठितं च संचालनं च इति उद्देश्यं कृत्वा एषः निर्णयः कृतः अस्ति । उक्तसमयावधिमध्ये वैकल्पिकमार्गाणां उपयोगं कर्तुं, प्रशासनेन सह सहकार्यं कर्तुं नागरिकेभ्यः आह्वानं क्रियते। कस्यापि असुविधायाः सति यातायातदूरभाषसङ्ख्या 0755-2677340, 2443850 इत्यत्र सम्पर्कं कुर्वन्तु।

हिन्दुस्थान समाचार / ANSHU GUPTA