कानपुरे स्थितम् प्राचीनं शिवमन्दिरम् यत् द्वितीयकाशीति प्रसिद्धम्
कानपुरम्, 15 जुलाईमासः (हि.स.)। श्रावणमासे शिवमन्दिरेषु भक्तानां भगवतः शिवस्य प्रति दृढा भक्ति: सुस्पष्टं दृश्यते। यद्यपि सम्पूर्णे भारतवर्षे भगवतः शिवस्य अनेके मन्दिराः सन्ति, तथापि ते मन्दिराणि स्वस्य प्राचीनतया तथा तेन संबद्धैः कथाभिः ख्यातिं प्र
जाजमऊ स्थित बाबा सिद्धनाथ मन्दिर का छाया चित्र


कानपुरम्, 15 जुलाईमासः (हि.स.)। श्रावणमासे शिवमन्दिरेषु भक्तानां भगवतः शिवस्य प्रति दृढा भक्ति: सुस्पष्टं दृश्यते। यद्यपि सम्पूर्णे भारतवर्षे भगवतः शिवस्य अनेके मन्दिराः सन्ति, तथापि ते मन्दिराणि स्वस्य प्राचीनतया तथा तेन संबद्धैः कथाभिः ख्यातिं प्राप्तानि सन्ति। एषु मध्ये कानपुरनगरे जाजमौ प्रदेशे गङ्गातटे स्थितं बाबा सिद्धनाथस्य मन्दिरं विशिष्टं स्थानं धारयति, यः द्वितीयकाशी इति अपि कथ्यते। अस्मिन मन्दिरे केवलं जनपदतः एव न, अपि तु समीपस्थजिल्हाभ्यः अपि अनेके भक्ताः दर्शनार्थं आगच्छन्ति।

श्रावणमासस्य आगमेन सह शिवमन्दिरेषु श्रद्धायाः प्रबाहः प्रवहति। यद्यपि नगरे बहवः प्राचीनाः शिवमन्दिराः सन्ति, तथापि औद्योगिकनगरे कानपुरे जाजमौप्रदेशे गङ्गातटे स्थितः बाबा सिद्धनाथस्य मन्दिरः स्वविलक्षणतया सर्वत्र प्रसिद्धः अस्ति। सः मन्दिरः द्वितीयकाशी इत्यपि प्रसिद्धिम् अर्जयति। प्रतिदिनं भक्ताः शिवदर्शनाय आगच्छन्ति, परन्तु श्रावणस्य पुण्ये मासे देशस्य सर्वतः आगत्य भक्ताः भोलेनाथस्य दर्शनं कुर्वन्ति। ते बिल्वपत्रैः, क्षीरेण, दध्ना, जलद्रव्यैः च शिवलिङ्गं अभिषिञ्चन्ति, मनोवाञ्छितं फलम् इच्छन्ति च।

एवं किंवदन्ति यत् त्रेतायुगे जाजमौप्रदेशे राजा ययातिः निवसति स्म। तस्य निकटे सहस्रं गवां आसन्, किन्तु सः केवलं एका एव गौः, या पञ्चस्तनयुक्ता आसीत्, तस्याः एव क्षीरं पिबति स्म। प्रतिदिनं गाः गोपालकैः चरायनं क्रियते स्म। एकदा सा विशिष्टा गौः एका झाडीनां समीपे गत्वा स्वं क्षीरं कञ्चन शिलायाम् एव स्रावयति स्म। एषा बात राज्ञे ज्ञातव्या जाता। तेन सैनिकान् प्रेषयित्वा शोधं कर्तुं आदिष्टम्।

राजा स्वयम् तं स्थलं प्राप्तवान्, तत्र शिलायाः समीपे खुदनं कृत्वा शिवलिङ्गः प्राप्तः। ततः सः विधिपूर्वकं तं शिवलिङ्गं संस्थाप्य तस्य पूजनं च कृतवान्। रात्रौ राज्ञे स्वप्ने भगवतः आज्ञा प्राप्ता – ‘‘यदि अस्मिन स्थले शतयज्ञाः क्रियन्ते तर्हि एषा स्थली काशीभविष्यति।’’ राजा तदनुसारं यज्ञारम्भं कृतवान्। नवत्यधिकं यज्ञाः पूर्णाः अभवन्। परं शतमे यज्ञे कश्चन कौवः हव्यकुण्डे अस्थिं निपातयामास। अतः काशीत्वं न लब्धम्। तथापि अद्यापि एषः मन्दिरः ‘‘द्वितीयकाशी’’ इति नाम्ना ख्यातिं प्राप्नोति।

सिद्धनाथमन्दिरे सेवारतः पुजारी श्रीमन्नुन्नीलालः पाण्डेयः उक्तवान् यत् प्रतिदिनं अत्र भक्तानां भीमसंख्या दृश्यते। देशस्य सर्वतः भक्ताः अत्र आगत्य भोलेनाथस्य दर्शनं कुर्वन्ति। श्रावणस्य चतुर्थे सोमवारे अत्र भव्यः मेला अपि आयोज्यते। सिद्धनाथबाबा भक्तानां कदापि निराशां न करोति। बालकानां मुण्डनसंस्कारः, सन्ततिलाभः, अन्यानि च मनोकामनाः अत्र पूर्तिं गच्छन्ति।

हिन्दुस्थान समाचार