Enter your Email Address to subscribe to our newsletters
–तटवर्तीक्षेत्राणां ग्रामीणाः सजगाः, प्रशासनस्य सततदृष्टिः
मीरजापुरम्, 15 जुलाईमासः (हि.स.)। जनपदे गङ्गायाः जलस्तरः सततम् वर्धमानः दृश्यते। मङ्गलवासरे प्रातःकाले अष्टवादने ओझलापुलस्य समीपे गङ्गायाः जलस्तरः ७४.०८ मीटर् मितः आसीत्, यः संकटसीम्नः (७७.७२४ मीटर्) त्रयः दशांशं षट् चतुःशतांशं च मीटर् अधस्तात् अस्ति।गतचतुर्विंशतिघण्टासु जलस्तरे सप्तत्रिंशत्सेन्टिमीटरपर्यन्तं वृद्धिः अभवत्।
सोमवासरे प्रातः अष्टवादनात् मध्यान्हद्वादशवादनपर्यन्तं जलवृद्धेः दरः प्रतिहोरा चतुर्सेन्टिमीटरमितम् आसीत्। किन्तु सायं चतुर्वादनानन्तरं एषः दरः प्रति घण्टं द्विसेन्टिमीटर् इति न्यूनः जातः। सायं षड्वादने गङ्गायाः जलस्तरः ७३.५७० मीटर् मितः अभवत्। ताज्येन विवरणेन प्रतिपाद्यते यत् इदानीं जलवृद्धेः दरः प्रायः ३.०४१ सेन्टिमीटर् प्रति घण्टम् अस्ति।
जिलाप्रशासनेन परिस्थितेः निरीक्षणं सततम् कुर्वता तटवर्तीग्रामेषु वसन्तः जनाः सजगाः कृताः। चेतावनीसीमा ७६.७२४ मीटर्, संकटसीमा ७७.७२४ मीटर् इति निश्चितम् अस्ति। यदि एषः जलवृद्धेः प्रवाहः एवं प्रकारेण अनुवर्तते, तर्हि आगामिषु दिनेषु स्थिति: अत्यन्तगम्भीरा भविष्यति।
हिन्दुस्थान समाचार