Enter your Email Address to subscribe to our newsletters
चिराङ्ग (असमः), 15 जुलाईमासः (हि.स.)। बीटीसी अन्तर्गतं चिराङ्गजनपदे देउश्री-शान्तिपुरप्रदेशे स्थिते भारत-भूटानसीमायाम् नराणां गजानां च मध्यस्थः संघर्षः अतीव भीषणरूपं धारयति। क्षेत्रे निरन्तरं जङ्गलगजानां उत्पातेन पीडिताः कश्चन जनाः तेषां निर्दयतया हननं कृत्वा तेषां जीवनस्य अपहरणं कुर्वन्ति इति शङ्का वनेभ्यः अभिव्यक्तिः जाता।
रूणीखातरेंजस्य चिराङ्ग-रिपु-संरक्षितवनेषु द्वयोः पृथग्भूतयोः स्थलेभ्यः द्वे मृते गजस्त्रिये प्राप्ते। केवलं त्रिदिनपर्यन्ते एव एते रहस्यमयः मरणघटनाः पुनः नरगजसंघर्षस्य जटिलतां प्रकाशयन्ति। पूर्वं देउश्री-दादगिर्याः संरक्षितवने एका मृता मादा गजः प्राप्ता। ततः वनविभागस्य पशुचिकित्सकदलेन तस्याः शवस्य परीक्षणं कृत्वा दाहक्रिया समाप्ता। किन्तु तत्क्षणमेव अन्यस्मिन् स्थले — लाउखिगुरिग्रामसमीपे नजला-नद्याः तटे — अन्यस्य अपि गजस्त्रियाः विषण्णं शरीरं दृष्टम्।
वनविभागदलेन चिकित्सकैः सह उक्तं स्थलम् प्राप्तं, यदा दृष्टम् यत् सा गजः तदा अपि जीवती आसीत्। तस्याः रक्षणाय प्रयत्नः आरब्धः, किन्तु उपचारे प्रवृत्ते एव सा अपि मृत्युमुपगता। वनविभागस्य चिकित्सकः डॉ. प्रभात बसुमतारी उक्तवान् — प्राथमिकपरीक्षणे उभयोः गजयोः शरीरयोः मध्ये विषवस्तूनां चिन्हानि दृष्टानि। सम्भाव्यते यत् केचन जानाति-पूर्वकं विषयुक्तं भोजनं ताभ्यां प्रदत्तम्, यत् कारणेन तयोः उदरपाके आरब्धे, अन्ततः तयोः मृत्युः अभवत्। यद्यपि, निश्चयेन मरणहेतुनिर्णयाय फॉरेन्सिक्-परीक्षणार्थं नमूनानि संग्रहितानि सन्ति।
एतस्मिन्नेव काले, रूणीखातावनचरेण श्री-जसमानिक् मुसाहारी इत्यनेन उक्तं यत् चिराङ्ग-रिपु-संरक्षितवनक्षेत्रे विभिन्नहेतुभ्यः वनों का शीघ्रं विनाशः जातः। तेन कारणेन खाद्याभावः उत्पन्नः। अतः गजानां झुण्डाः वनों परित्यज्य मानवीयवासस्थानानि गत्वा भोजनाय प्रयान्ति। एतेन विगतेषु वर्षेषु नरगजसंघर्षः तीव्रः जातः। एवं संघर्षपरिहाराय केचन अमानुषाः जनाः जानाति-पूर्वकं विषमिश्रितं भोजनं गजेषु दत्तवन्तः इति सन्देहः वनविभागेन व्यक्तः। एषु मरणेषु काचित् गूढसज्जिः सन्निहिता इति मत्वा वनविभागेन एतस्मिन् विषये पुलिस्-विभागे प्रकरणं पञ्जीकृतम् निश्चितम्।
हिन्दुस्थान समाचार / ANSHU GUPTA