प्रशिक्षित बीएलओ गृहं-गृहं गत्वा मतदातृभिः पूरयितवन्तः गणना प्रारूपम्
जयपुरम्, 16 जुलाईमासः (हि.स.)।राजस्थानराज्ये मुख्यनिर्वाचनाधिकाऱिणः नवीनमहाजनस्य अध्यक्षत्वे राज्यस्तरीय-मास्टर-प्रशिक्षकाणां एकदिवसीयः विशेषः गहनः पुनरीक्षणप्रशिक्षणकार्यक्रमः आयोजितः। मुख्यनिर्वाचनाधिकाऱिणा उद्घाटनसत्रे उद्घोषितं यत् भारतनिर्वाचना
प्रशिक्षित बीएलओ घर-घर जाकर मतदाताओं से भरवाएंगे गणना प्रारूप


जयपुरम्, 16 जुलाईमासः (हि.स.)।राजस्थानराज्ये मुख्यनिर्वाचनाधिकाऱिणः नवीनमहाजनस्य अध्यक्षत्वे राज्यस्तरीय-मास्टर-प्रशिक्षकाणां एकदिवसीयः विशेषः गहनः पुनरीक्षणप्रशिक्षणकार्यक्रमः आयोजितः।

मुख्यनिर्वाचनाधिकाऱिणा उद्घाटनसत्रे उद्घोषितं यत् भारतनिर्वाचनायोगेन बिहारराज्ये यथावत् सम्पूर्णराष्ट्रे विशेषगहनपुनरीक्षणनामकः अभियानः शीघ्रं प्रवर्तितुं निश्चयः कृतः। तेन सूचितं यत् अनेन पूर्वं संवत्सरे 2002 तमे मतदातृसूचीनां पुनरीक्षणकार्यं सम्पन्नम्।

तेन उक्तं यत् राजस्थानराज्ये अपि अयं विशेषः गहनः पुनरीक्षणकार्यक्रमः सम्पाद्यते, यस्मिन् बीएलओ नामकाः अधिकारीगणः गृहे गृहे गत्वा मतदातृसूचीनां शोधनकार्यं करिष्यन्ति।

एतेषां प्रशिक्षणाय सम्पूर्णराज्यस्य 41 जिलात् 43 मास्टर-प्रशिक्षकाः चयनिताः, यैः विस्तृतं प्रशिक्षणं प्राप्तम्, तेषां कार्यक्षमतायाः वर्धनं च क्रियते यत् ते स्वस्वजिलेषु प्रतिगत्वा तत्रवर्तिनः बीएलओ तथा पर्यवेक्षकान् प्रशिक्षणं दातुं शक्नुवन्ति।

तेन अवदत् यत् एते मास्टर-प्रशिक्षकैः प्रशिक्षिताः बीएलओ राजस्थानराज्यस्य 5 कोटि 75 लक्षमतदातृजनानां गृहेषु गत्वा गणनापत्राणि पूरयित्वा मतदातृसूचीनां शोधनं करिष्यन्ति।

सर्वेभ्यः मास्टर-प्रशिक्षकेभ्यः निर्देशः दत्तः यत् ते भारतनिर्वाचनायोगात् तथा मुख्यनिर्वाचनाधिकारिणः राजस्थानकार्यालयात् समये समये निर्गतं दिशानिर्देशनं च जानकारीं च यथासमयम् अधिगत्य स्वान् अद्यतनीकरणं कुर्वन्तु, च सर्वप्रकारेषु सामान्यतः पृच्छ्यमानप्रश्नेषु (FAQ) अपि पारङ्गताः भवन्तु इति।

संयुक्तमुख्यनिर्वाचनाधिकारी डॉ. रौनकबैरागी इत्यनेन विशेषगहनपुनरीक्षणकार्यक्रमे बीएलओ अधिकारीणां भूमेः विषये एकं सत्रं सञ्चालितम्।

अस्मिन् अवसरं जयपुरस्य उपजिलानिर्वाचनाधिकारी आशीषकुमार अपि उपस्थितः आसीत्।

---------------

हिन्दुस्थान समाचार