Enter your Email Address to subscribe to our newsletters
रांची, 17 जुलाईमासः (हि.स.)।
झारखण्डराज्यस्य उत्तरपश्चिमभागेषु अद्यतनदिनेभ्यः अतीवप्रचुरा वर्षा दृश्यते। यत्र यत्र अतीववृष्टिः दृश्यते, तेषु जनपदेषु पलामू, गढ़वा, लातेहार, चतरा च प्रमुखतया सन्ति।
वातावरणविभागात् गुरुवासरे प्राप्तया सूचनया अनुसारं गतचतुर्विंशतिघण्टासु सर्वाधिकं वर्षणं पलामूजनपदस्य चैनपुरनामके स्थले २०४ मिलिमीटरमितं अभिलिखितम्।
एवमेव, डाल्टनगंज-स्थले अपि १५८.२ मिलिमीटरमितं वर्षणं सम्पन्नम्। पलामूप्रमण्डले अपि अनेकस्थलेषु ७० मिलिमीटरात् अधिकं वर्षणं लब्धम्।
तत्र १०८.५ मिमी, नावबाजार इत्यस्मिन् स्थले ८२.७ मिमी, पनक्यां ९३.३ मिमी, नौडीहाबाजारस्थले ७२ मिमी, भवनाथपुरे ५९.६ मिमी वर्षा अभिलिखिता।
एतेषां मध्ये राजधानी राँची तथा तस्य निकटवर्तीप्रदेशेषु बुधवासरात् वर्षायाः प्रमाणं न्यूनतां प्राप्तम्। गुरुवासरे अपि मौसमे सुधारः दृश्यते, यद्यपि कदाचित् मेघाः दृश्यन्ते।
वातावरणविभागेन अस्याः राज्यस्य काञ्चनप्रदेशेषु गर्जनयुक्तं आकाशीयविद्युत्पातं सम्भाव्यते इति सूचितम्।
गुरुवासरे राँचीनगरे अधिकतमतापमानं २८.६ डिग्री, जमशेदपुरे ३३.८ डिग्री, डाल्टनगंजे २६.४ डिग्री, बोकारो नगरे ३२.१ डिग्री तथा चाईबासा नगरे ३२.२ डिग्री सेल्सियसपर्यन्तं
अभिलिखितम्।
---------------
हिन्दुस्थान समाचार