Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 17 जुलाईमासः (हि.स.)। काङ्ग्रेसस्य सांसदः लोकसभायां विपक्षनेता च राहुलगान्धी केवलं मम आलोचनां कर्तुम् असमम् आगतः। सः सर्वेषु सभासु मम नाम गृहीतवान् पुनः पुनः। मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा जनसञ्चारपटलफेसबुक् इत्यत्र एकम् आलेखं सार्वजनिकं कुर्वन् एतानि वचनानि उक्तवान्। मुख्यमन्त्री तत् उक्तवान्, अहं वक्तुम् इच्छामि यत् अहं तस्य कृतज्ञः अस्मि - यतोहि सः मम राजनैतिककदम्बं एतावत् स्तरं यावत् उन्नतवान् यत् अहं सम्भवतः काङ्ग्रेस-पक्षे स्थित्वा कदापि न प्राप्नुयाम् |. अयं खलु अतीव सन्तोषजनकः दिवसः अस्ति। किन्तु यदि राहुलगान्धी मम आलोचनां कर्तुं निश्चितवान् तर्हि एतत् स्पष्टं सूचकं यत् अहं निश्चितरूपेण असमस्य जनानां कृते किमपि सम्यक् करोमि। उल्लेखनीयं यत् काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखर्गे, राहुलगान्धी च बुधवासरे असमस्य एकदिवसीययात्रायाः कृते गुवाहाटीनगरं प्राप्तवन्तौ। राहुलगान्धी पार्टी अधिकारिभिः सह बन्दद्वारेण सभां कृत्वा छायागांवनगरे कार्यकर्तानां विशालसभां सम्बोधितवान्। अस्मिन् काले राज्ये आगामिविधानसभानिर्वाचनं दृष्ट्वा दलस्य नूतनजीवनं प्रविष्टुं प्रयतमानोऽपि मुख्यमन्त्रिणः अपि भृशं आलोचनां कृतवान् । आगामिनिर्वाचनं दृष्ट्वा काङ्ग्रेस-भाजपा च मौखिकबाणान् प्रहरन्ति। विशेषतः नवनियुक्तः राज्यकाङ्ग्रेसस्य अध्यक्षः गौरवगोगोई राज्यसर्वकारस्य नीतीनां आलोचनां कुर्वन् अस्ति। एतेन सह गौरवगोगोई सर्वकारभूमिषु अवैधरूपेण निवसतां जनानां विरुद्धं राज्यसर्वकारेण चालितस्य निष्कासन-अभियानस्य विषये निरन्तरं सर्वकारे मौखिकरूपेण आक्रमणं कुर्वन् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA