छत्तीसगढ़स्य एनएचएम-कर्मचारिणः अद्य विधानसभां स्वाभियाचना सम्बद्धं विरोधं करिष्यन्ति
रायपुरम्, 17 जुलाईमासः (हि.स.)। छत्तीसगढस्य एनएचएम-कर्मचारिणः अद्य गुरुवासरे रायपुरे विधानसभायां स्वस्य १० अंकस्य अभियाचनायै विरोधं करिष्यन्ति। नवारायपुरे विरोधस्थले राज्यस्य १६ सहस्रं कर्मचारिणः एकत्रिताः भविष्यन्ति, ततः पदयात्रा च करिष्यन्ति। ततः
एनएचएम कर्मचारी प्रदर्शन करते फाइल फाेटाे


रायपुरम्, 17 जुलाईमासः (हि.स.)। छत्तीसगढस्य एनएचएम-कर्मचारिणः अद्य गुरुवासरे रायपुरे विधानसभायां स्वस्य १० अंकस्य अभियाचनायै विरोधं करिष्यन्ति। नवारायपुरे विरोधस्थले राज्यस्य १६ सहस्रं कर्मचारिणः एकत्रिताः भविष्यन्ति, ततः पदयात्रा च करिष्यन्ति। ततः पूर्वं बुधवासरे जनपदेषु तालीवादनं, थालीप्रहारं च कृत्वा सभां बहिः कृत्वा मुख्यमन्त्रीं प्रति ज्ञापनपत्रं प्रदत्तम्। आन्दोलनं जुलै-मासस्य १० दिनाङ्कात् आरभ्य प्रचलति एनएचएम-कर्मचारिणः वदन्ति यत् एनएचएम-कर्मचारिणः शिक्षाविभागस्य पङ्क्तौ विलयः भवेयुः, यावत् नीतिः न भवति तावत् नियमितनियुक्तौ ५० प्रतिशतम् आसनानि आरक्षितानि भवेयुः।

हिन्दुस्थान समाचार / ANSHU GUPTA