भीषणमार्गदूर्घटनायां चत्वारः जनाः मृताः, एको गंभीरतया आहतः
अजमेरम्, 17 जुलाईमासः (हि.स.)।मांगलियावासथानाक्षेत्रे गुरुवासरस्य प्रातःकाले एकस्मिन् दुःखदसड़कदुर्घटनायां चत्वारः जनाः घटनास्थले एव मृत्युमुपगतवन्तः, एकः युवकः तु गम्भीररूपेण आहतः अभवत्। एषा दुर्घटना तड़के प्रायः ३.३० वादने राष्ट्रीयराजमार्ग-५८ मार
एक्सीडेंट


अजमेरम्, 17 जुलाईमासः (हि.स.)।मांगलियावासथानाक्षेत्रे गुरुवासरस्य प्रातःकाले एकस्मिन् दुःखदसड़कदुर्घटनायां चत्वारः जनाः घटनास्थले एव मृत्युमुपगतवन्तः, एकः युवकः तु गम्भीररूपेण आहतः अभवत्।

एषा दुर्घटना तड़के प्रायः ३.३० वादने राष्ट्रीयराजमार्ग-५८ मार्गे लामना पुलियायाः समीपे अभवत्।

एएसआई हुकुमसिंहः अवदत् यत् — पञ्च युवकाः कस्यचित् कार्यार्थं अजमेरनगरं प्रति यानिना यात्राम् अकुर्वन्। यदा ते लामना-कट् इत्यस्मिन् स्थले प्राप्ताः, तदा तेषां यानं तीव्रगत्या भीषणं दुर्घटनां प्राप्तम्। दुर्घटना अतिभयानका आसीत्, येन कारणेन चत्वारः युवकाः तत्क्षणमेव मृत्युमुपगतवन्तः, अन्यः एकः युवकः अतीवगम्भीररूपेण आहतः सन् अजमेरनगरस्य जेएलएन् चिकित्सालये उपचारार्थं स्थापितः।

दुर्घटनायाः सूचना लब्ध्वा मांगलियावासथानस्य पुलिस-दलः त्वरया घटनास्थलम् अगच्छत्।

एएसआई हुकुमसिंहः एव अवदत् यत् मृतानां परिचयं अद्यावधि निश्चितुं न शक्यते स्म, किन्तु प्रारम्भिकसूचनायाम् एव एते सर्वे युवकाः डीडवानाजिलायाः चौसला ग्रामस्य निवासी इति ज्ञायते।

पुलिसदलेन शवानि शीतगृहस्थे मोर्चरी-स्थले स्थापितानि, तेषां सम्बन्धिनः अपि सूचिता।

एषा दुर्घटना समस्तक्षेत्रे शोकस्य कारणं जातम्। अतः अनेके स्थानीयजनाः चिकित्सालयं मोर्चरीं च गत्वा मृतानां प्रति श्रद्धाञ्जलिं ददति।

वर्तमाने, दुर्घटनायाः कारणानां विषये पुलिसदलेन अनुसन्धानः क्रियते।

---------------

हिन्दुस्थान समाचार