त्रयः दिवसाः चतुःलक्षं ७५ सहस्रं ६५९ भक्ताः देवघरस्य बाबा बैद्यनाथधामस्य जलम् अर्पितवन्तः
उपायुक्तः समग्रनियन्त्रणकक्षस्य निरीक्षणं कृत्वा अनेकानि निर्देशानि दत्तवान् देवघरम्, 17 जुलाईमासः (हि.स.)। देवघरस्य विश्वप्रसिद्धे बाबा बैद्यनाथधाम्यां भक्तानां जनसमूहः निरन्तररूपेण एकत्रितः अस्ति। सावनस्य आरम्भमात्रेण जनाः बाबा भोलेनाथाय जलम् अर्
बाबा धाम की तस्वीर


उपायुक्त निरीक्षण करते हुए


उपायुक्तः समग्रनियन्त्रणकक्षस्य निरीक्षणं कृत्वा अनेकानि निर्देशानि दत्तवान्

देवघरम्, 17 जुलाईमासः (हि.स.)। देवघरस्य विश्वप्रसिद्धे बाबा बैद्यनाथधाम्यां भक्तानां जनसमूहः निरन्तररूपेण एकत्रितः अस्ति। सावनस्य आरम्भमात्रेण जनाः बाबा भोलेनाथाय जलम् अर्पयितुं गच्छन्ति। गुरुवासरे अपि प्रातःकालादेव भक्तानां दीर्घपङ्क्तिः आसीत् । जनाः पङ्क्तौ स्थित्वा जलम् अर्पयन्ति। जनपदप्रशासनस्य अनुसारं श्रावणस्य प्रथमसोमवासरात् बुधवासरपर्यन्तं चतुःलक्षं ७५ सहस्रं ६५९ भक्ताः बाबाभोलेनाथाय जलम् अर्पितवन्तः।

तस्मिन् एव काले उपायुक्तः नमनप्रियाशलक्रः बुधवासरे रात्रौ विलम्बेन सावनमेलायां सफलसञ्चालनस्य विषये समग्रनियन्त्रणकक्षस्य निरीक्षणं कृतवान्। उपदण्डाधिकारिणम् आरक्षकाधिकारिणं च अनेकानि मार्गदर्शिकानि दत्तवान्। एतदतिरिक्तं उपायुक्तेन कम्पोजिट् नियन्त्रणकक्षे वायरलेस् उपकरणानां, चैनल्, रेन्ज इत्यादीनां उपकरणानां विषये सम्पूर्णा सूचना प्राप्ता, तस्य संचालनं च उत्तमरीत्या कर्तुं निर्देशः दत्तः।

उपायुक्तेन समग्रनियन्त्रणकक्षस्य भवनस्य विषये सम्बन्धितपदाधिकारिणं आवश्यकमार्गदर्शिकाः दत्ताः। एतेन सह बाबानगरीम् आगच्छन्तः भक्तानां कृते जलस्य सुचारु अर्पणस्य, व्यवस्थितसुविधानां च विषये आवश्यकाः निर्देशाः दत्ताः, येन भक्ताः सुखदः अनुभवं प्राप्य स्वगन्तव्यस्थानं प्रति प्रस्थाय गच्छन्ति। सः सीसीआर-मध्ये प्रतिनियुक्तैः अधिकारिभिः सह वार्तालापं कृत्वा तत्र क्रियमाणस्य कार्यस्य विषये पृष्टवान् तथा च सीसीटीवी-निरीक्षणसम्बद्धानि आवश्यकान् निर्देशान् दत्तवान्। उपायुक्तेन इदमपि उक्तं यत् श्रावणमासे बाबानगरीदर्शनार्थं भक्तानां संख्या बहु वर्धमाना अस्ति, अस्मिन् काले असामाजिकतत्त्वानि अपि भक्तानां वेषेण परिभ्रमन्ति, अतः एतादृशानां जनानां सीसीटीवी-चित्रग्राहकद्वारा निकटतया निरीक्षणं कुर्वन्तु तथा च निरन्तरं ध्वनिग्राहक-माध्यमेन भक्तान् सचेष्टयन्ति, जागरूकाः च कुर्वन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA