गांधिपरिवारस्य अहंकारी राजनीतेः दिनानि अधुना पूर्णानि - केशव प्रसाद मौर्यः
लखनऊ, 17 जुलाईमासः (हि स)।भारतीय जनता पार्टीस्य वरिष्ठनेता उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री च श्रीकेशवप्रसादमौर्यः अस्मिन दिने असमराज्यस्य मुख्यमन्त्री श्रीहिमन्तबिस्वसरमा इत्यस्य पक्षे स्थित्वा कांग्रेसदलस्य वरिष्ठनेता राहुलगान्धी इत्यस्य विरुद्धे
केशव प्रसाद मौर्य


लखनऊ, 17 जुलाईमासः (हि स)।भारतीय जनता पार्टीस्य वरिष्ठनेता उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री च श्रीकेशवप्रसादमौर्यः अस्मिन दिने असमराज्यस्य मुख्यमन्त्री श्रीहिमन्तबिस्वसरमा इत्यस्य पक्षे स्थित्वा कांग्रेसदलस्य वरिष्ठनेता राहुलगान्धी इत्यस्य विरुद्धे तीव्रं वक्तव्यं कृतवान्।

सः स्वस्य सामाजिकमाध्यमे एक्स् इत्यस्मिन् लेखित्वा उक्तवान्— गान्धीपरिवारस्य गर्वपूर्णराजनीतिः इदानीं समाप्त्यां गतवती।

अग्रे सः लिखितवान्— कथितभ्रष्टाचारादिसम्बद्धेषु प्रकरणेषु जामिनपरिस्थितौ विचरन्तः गान्धीपरिवारस्य हठीया नेता राहुलगान्धी सज्जनः कारागारस्य स्मृतिं बहु अनुभवति स्म। अधुना तेन असमराज्यस्य तैः लोकप्रियमुख्यमन्त्रिणा श्रीहिमन्तबिस्वसरमा इत्यनेन सह, येन केवलमस्मात् राज्यात् न, अपितु समग्रात् उत्तरपूर्वभारतराज्येभ्यः अपि कांग्रेसदलं अपासितं, तं कारागारं प्रति प्रेषयितुं धमनीकृतम्।

श्रीगान्धीनामकः अवगन्तव्यं यत् तस्य परिवारस्य अहंकारयुक्तराजनीतिः विगता कालस्य वस्तु, अधुना तु राष्ट्रे विधेः शासनमेव अस्ति।

उल्लेखनीयम् यत् गतदिने राहुलगान्धी उक्तवान् आसीत्— “बहु शीघ्रमेव अस्माकं बब्बरशेरः (सिंहः) असमराज्यस्य मुख्यमन्त्रिणं कारागारं प्रति प्रेषयिष्यति।एतेन वक्तव्यानन्तरं असमराज्यस्य मुख्यमन्त्रिणः पक्षे स्थित्वा भारतीयजनतादलस्य अनेके नेता वक्तव्यानि प्रदत्तवन्तः।

---------------

हिन्दुस्थान समाचार