पञ्चमे दिने अपि नद्यां वाहितस्य बालकस्य कोऽपि लेशः नास्ति, अन्वेषणकार्यक्रमः निरन्तरं वर्तते
शिमला, 17 जुलाईमासः (हि.स.)। शिमलाजनपदस्य चौपाल-उपजनपदे गतपञ्चदिनानि यावत् एकः १० वर्षीयः बालकः अदृश्यः अस्ति, यः मार्गदुर्घटनायाः अनन्तरं सालवीनद्याः प्रवाहितः अभवत्। जुलै-मासस्य १२ दिनाङ्के नवनशहरपञ्जाब-नगरस्य भक्तानां जीप-वाहनं नेरवा-फेडिज्पुल्-मा
पञ्चमे दिने अपि नद्यां वाहितस्य बालकस्य कोऽपि लेशः नास्ति, अन्वेषणकार्यक्रमः निरन्तरं वर्तते


शिमला, 17 जुलाईमासः (हि.स.)। शिमलाजनपदस्य चौपाल-उपजनपदे गतपञ्चदिनानि यावत् एकः १० वर्षीयः बालकः अदृश्यः अस्ति, यः मार्गदुर्घटनायाः अनन्तरं सालवीनद्याः प्रवाहितः अभवत्। जुलै-मासस्य १२ दिनाङ्के नवनशहरपञ्जाब-नगरस्य भक्तानां जीप-वाहनं नेरवा-फेडिज्पुल्-मार्गे टण्डोरी-बथलयोः मध्ये दुर्घटितवती नदीयां पतिता । अस्मिन् दुःखददुर्घटने द्वौ जनाः स्थले एव मृताः, एकया महिलासहिताः द्वौ जनाः घातिताः। दुर्घटनायां लुप्तः बालकः हरबंसलालस्य पत्नी बलविन्दरकौरस्य पुत्रः अस्ति। दुर्घटनायाः अनन्तरं पुलिस-राहतदलानि च बालकस्य अन्वेषणं निरन्तरं कुर्वन्ति, परन्तु अद्यावधि तस्य कोऽपि लेशः न प्राप्तः । स्थानीयप्रशासनेन नद्यां बृहत्प्रमाणेन अन्वेषणकार्यक्रमः आरब्धः अस्ति । एतदतिरिक्तं दुर्घटनायाः अनन्तरं यावत् इच्छाडी-जलबन्धः नदीयां अधिकं निर्मितः तावत् अन्वेषणम् अपि क्रियते । जलबन्धप्रबन्धनम् अपि सचेष्टितं यत् यदि बालकः व्याप्तः भूत्वा तत्र गच्छति तर्हि तत्क्षणमेव सूचनां दातुं शक्यते।

ज्ञातव्यं यत् दुर्घटनायां मृतानां कुमारसुची, गुर्मेललालः च इति परिचयः कृतः अस्ति। उभौ अपि स्थले एव मृतौ। शिमलानगरस्य इन्दिरागान्धी चिकित्सामहाविद्यालये घातितानां चिकित्सा क्रियते। डीएसपी चौपाल सुशांत शर्मा इत्यनेन उक्तं यत् लापता बालकस्य अन्वेषणार्थं पुलिस, गृहरक्षकाणां, स्थानीयजनानाञ्च सहाय्येन व्यापकतया अन्वेषणकार्यक्रमः क्रियते। पञ्जाबतः भक्ताः धार्मिककार्यक्रमे भागं ग्रहीतुं हिमाचलम् आगताः आसन् किन्तु एषा यात्रा दुःखददुर्घटनारूपेण परिणता । दुर्घटनायाः वार्तायां पीडितायाः परिवारः आघातेन प्रतिक्षणं बालस्य सुरक्षां प्रार्थयति। तस्मिन् एव काले प्रशासन- आरक्षकदलाः अपि तस्य अन्वेषणे दिवारात्रौ प्रवृत्ताः सन्ति ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA