Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 जुलाईमासः (हि. स.)।गतत्रयाणां दिनानां निरन्तरवर्षणेन आर्द्रः दक्षिणबङ्गालप्रदेशः सधन्यकालनिर्मुक्तिं प्राप्स्यतीति सम्भावना नास्ति। अलीपुरवातावरणविभागस्य अनुसारं सोमवासरात् बुधवासरपर्यन्तं कोलकातानगरे समग्रं ६५ मिलिमीटरपर्यन्तं वर्षणं सम्पन्नम्, यत् प्रति-घण्टं प्रायः एकमिलिमीटरमितं भवति।
अस्य कारणं बङ्गाल-ओडिशाराज्ययोः सीमायां बङ्गालसागरस्य उपकण्ठे जातं न्यूनदाबकेंद्रं यत् अधुना झारखण्डं बिहारं च प्रति गतम्। तथापि वर्षासम्भावना न समाप्ता।
वातावरणविभागस्य मतम्— यद्यपि न्यूनदाबस्य केन्द्रं स्थानान्तरितम्, तथापि तस्मात् सञ्जाता नमी अद्यापि समुद्रात् बङ्गालं प्रति प्रवहति।
अतः दक्षिणबङ्गालस्य समस्तेषु जनपदेषु २२ जुलायतिथिं यावत् मन्दमध्यमवर्षा निरन्तरं भविष्यति। आकाशे मेघच्छाया स्थिरा भविष्यति, मध्येमध्ये सूर्यप्रकाशः अपि दृश्येत, तथापि वायौ आर्द्रता चोष्णता च स्थास्यतः।
---
पश्चिमजनपदेषु अधिकं वर्षणम्, पुरुल्या बांकुड़ा च अग्रे
दक्षिणबङ्गालस्य पश्चिमदिशाजनपदेषु— विशेषतया पुरुल्यायां बांकुड़ायां च— सर्वाधिकं वर्षणं सम्पन्नम्। अन्येषु जनपदेषु सामान्यवर्षा एव प्राप्ता।
उत्तरबङ्गालप्रदेशे मानसूनवृष्टिः अस्मिन्वर्षे २९ मे दिनाङ्के आरब्धा, या सामान्यतः सप्तमे जूने आरभ्यते। तथापि तत्र सामान्यतः न्यूनवर्षणं जातम्।
आगामिसप्ताहे वर्षापरिस्थितिः परिवर्तनीयः। दार्जिलिङ्, जलपायिगुडी, कूचबिहार, अलीपुरद्वार च इत्येषु जनपदेषु द्वौ दिनौ अतिवृष्टेः (७–११ सेमी) कृते पीतसावधानीसूचना, एकस्मिन् दिने अतिशयवृष्टेः (७–२० सेमी) कृते नारङ्गसावधानीसूचना च प्रदत्ता अस्ति।
यद्यपि अतिवृष्टेः सम्भावना न्यूनास्ति, तथापि सागरसंबूतनमी, मेघाः च वर्तमानाः सन्ति। अतः बङ्गालप्रदेशे वृष्टिः सततं भविष्यति, वातायमानोऽपि तीव्रः भविष्यति, जनानां कृते वातावरणं असुखदं भविष्यति।वातावरणविभागेन स्पष्टरूपेण उक्तं यत्— वर्षात् मुक्तिः अद्यतने समये न सम्भव्या।
हिन्दुस्थान समाचार