पाइकान-आरक्षितवनक्षेत्रहिंसा: 10 आरोपिताः निगृहीताः
ग्वालपाड़ा (असमः), 18 जुलाईमासः (हि.स.) । एतावता ग्वालपाडाजनपदस्य पैकान् आरक्षितवनक्षेत्रे गुरुवासरे घटिते हिंसकघटने सम्बद्धाः १० जनाः आरक्षकाः गृहीताः। एते सर्वे अभियुक्ताः कृष्णायक्षेत्रे विविधस्थानात् गृहीताः। गुरुवासरे पैकान् क्षेत्रे वनविभागस्य,
पाइकान-आरक्षितवनक्षेत्रहिंसा: 10 आरोपिताः निगृहीताः


ग्वालपाड़ा (असमः), 18 जुलाईमासः (हि.स.) । एतावता ग्वालपाडाजनपदस्य पैकान् आरक्षितवनक्षेत्रे गुरुवासरे घटिते हिंसकघटने सम्बद्धाः १० जनाः आरक्षकाः गृहीताः। एते सर्वे अभियुक्ताः कृष्णायक्षेत्रे विविधस्थानात् गृहीताः। गुरुवासरे पैकान् क्षेत्रे वनविभागस्य, आरक्षकाधिकारिणां च उपरि आक्रमणं कृतम्। अस्मिन् आक्रमणे आहत्य २१ सुरक्षाकर्मचारिणः घातिताः, येषु आरक्षकाः, वनविभागस्य कर्मचारिणः च सन्ति । अस्मिन् समये एकस्य अपि मृत्योः कारणम् अभवत् ।

अधिकारिणः अवदन् यत् क्षेत्रे सुरक्षां कठिनं कृत्वा अग्रे अन्वेषणं प्रचलति। आरक्षकस्य दमनकार्यक्रमः प्रचलति। अस्मिन् प्रकरणे अधिकाः गृहीताः सम्भवन्ति इति उक्तम् अस्ति । उल्लेखनीयं यत् आरक्षक-आक्रमणस्य वार्तायां प्रतिक्रियां दत्त्वा मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा कालमेव उक्तवान् आसीत् यत् यः कोऽपि कानूनं स्वहस्ते गृह्णाति सः कोऽपि न मुक्तः भविष्यति। आरक्षकविधानानुसारं स्वकार्यं करिष्यति। सर्वकारीयभूमितः अवैध-अधिग्रहणं दूरीकर्तुं राज्ये सर्वत्र व्यापकं अभियानं प्रचलति इति ज्ञायते। विपक्षदलाः विशेषतः काङ्ग्रेसः, एआइयूडीएफ, वामपक्षः च अस्य निरन्तरं विरोधं कुर्वन्ति, मानवअधिकारस्य उल्लङ्घनम् इति वदन्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA