Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 18 जुलाईमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः एका महत्याम् अवैधमादकद्रव्यविरोधिन्यां कारायां सिद्धिं प्राप्य श्रीभूमिपुलिसं असमपुलिसं च प्रशंशां कृतवान्।
पुलिसवृत्तान्तानुसारं, विशेषसूचनायाः आधारतः कृतायां अस्याम् कारायां ३०,००० याबा नामकानि मादकगोलिकानि अपहरितानि, यासां मूल्यं अन्तरराष्ट्रीयविपणौ प्रायः षट्कोटिरूप्यकपर्यन्तं परिगणितम्।
एतस्मिन्नेव प्रसङ्गे कश्चन आरोपितः अपि गृहीतः। पुलिसाधिकारिणः अवदन् यत् अस्य प्रकरणस्य गम्भीरं अनुसन्धानं क्रियते येन अस्य मादकद्रव्यव्यवहारजालस्य अन्ये अपि संलग्नाः व्यक्तयः अन्विष्यन्ते।
मुख्यमन्त्रिणा सरमामहोदयेनेषा कारा असमपुलिसायै अभिनन्दनार्हा अभवत् इत्युक्तं, राज्यं मादकद्रव्यविरहितं कर्तुं सरकारा दृढसंकल्पिता इत्यपि सः उक्तवान्।
हिन्दुस्थान समाचार