Enter your Email Address to subscribe to our newsletters
जयपुरम्, 18 जुलाईमासः (हि.स.)।देवस्थानविभागस्य वरिष्ठनागरिकतीर्थयात्रायोजनायाः २०२५ तमे वर्षे ऑनलाइन आवेदनप्रक्रिया आरब्धा।
देवस्थानविभागस्य मन्त्री श्री-जोराराम-कुमावत-महाभागेन उक्तम् यत्—वरिष्ठनागरिकाणां तीर्थयात्रायाः कृते ऑनलाइन-आवेदनप्रक्रिया १८ जुलै, शुक्रवासरे आरभ्य १० अगस्त २०२५ पर्यन्तं प्रवर्तिष्यते। अस्य योजनायाः अन्तर्गतं आवेदनं कर्तुं राजस्थानराज्यस्य मूलनिवासी च स्यात्, तस्य च आयुः षष्टिवर्षात् अधिका भवेत्, सः एव पात्रः इत्युपपद्यते। अत्र अतिरिक्तरूपेण आवेदनकर्तृ आयकरदाता न भवेत् इति अपि आवश्यकं।
मन्त्रिणा उक्तम् यत्—बजटघोषणायाः २०२५–२६ अनुसारं, अस्मिन वर्षे मुख्यमन्त्रिणः श्रीभजनलालशर्मस्य पहलया वातानुकूलितरेलेन ५०,००० वरिष्ठनागरिकाः, विमानयात्रया ६,००० वरिष्ठनागरिकाः तीर्थयात्रां करिष्यन्ति।
तेन स्पष्टं कृतम् यत् ऑनलाइन आवेदनानन्तरं जनपदस्तरे समित्या पात्रनागरिकाणां चयनं क्रियमाणं स्यात्। याथातथ्यं तीर्थयात्रायाः नियमाः, शर्ताः, च देवस्थानविभागस्य निम्नलिखिते जालपृष्ठे उपलब्धाः सन्ति—
🔗 https://devasthan.rajasthan.gov.in
एवमेव, edevasthan.rajasthan.gov.in इत्यत्र अपि आवेदनं कर्तुं शक्यते।
प्रथमवारं रेलयानं दर्शयिष्यति राजस्थानीसंस्कृतिम्।
ढेरेबालाजी नामकस्थाने अस्या विशेषतीर्थयात्रायाः निमित्तं रेलयानं विशेषरूपेण सज्जीकृतम्। अस्य रेलयानस्य ११ डिब्बिषु प्रत्येकस्य बहिःभागे राजस्थानी-लोकनृत्य, लोककलाः, तीज-त्योहारस्य दर्शनं भविष्यति।
विविधविषयवस्तुना (थीम) सह डिब्बिनां रूपविन्यासः क्रियताम्। प्रत्येके डिब्बे राजस्थानप्रदेशस्य भिन्नभिन्नमन्दिराणि, दुर्गाणि, पर्यटनस्थलानि, अभयारण्यानि च चित्रितानि सन्ति।
विशेषरूपेण, एषां वरिष्ठनागरिकानां कृते वाघासीमायाः दर्शनं अपि आयोज्यते।
एषा योजना न केवलं धार्मिकदृष्ट्या अपि तु सांस्कृतिकसमृद्धेः द्योतकः च अस्ति।
---------------
हिन्दुस्थान समाचार