हिसारम् - युवकस्य गणेशस्य हत्याप्रकरणे मुख्यमन्त्री पीडितपरिवारस्य आग्रहान् स्वीकृतवान्
प्राथमिकी प्रस्तुता भविष्यति, किञ्चित् कार्यं प्रदत्तं भविष्यति, शुक्रवासरे अन्त्येष्टिः भविष्यति हिसारः, 18 जुलाईमासः (हि.स.)। नगरस्य १२ क्वार्टर् क्षेत्रे ७ जुलैरात्रौ डीजे-निरोधस्य विवादे दलितयुवकस्य गणेशस्य मृत्योः प्रकरणं सर्वकारेण सहमतिः कृता
मंत्री कृष्ण बेदी से मुलाकात करते मृतक के पिता​ विक्रम व अन्य कमेटी सदस्य।


प्राथमिकी प्रस्तुता भविष्यति, किञ्चित् कार्यं प्रदत्तं भविष्यति, शुक्रवासरे अन्त्येष्टिः भविष्यति

हिसारः, 18 जुलाईमासः (हि.स.)। नगरस्य १२ क्वार्टर् क्षेत्रे ७ जुलैरात्रौ डीजे-निरोधस्य विवादे दलितयुवकस्य गणेशस्य मृत्योः प्रकरणं सर्वकारेण सहमतिः कृता अस्ति। अस्य कारणात् मुख्यमन्त्री पीडितपरिवारस्य पञ्च आग्रहान् स्वीकृतवान् अस्ति। वरिष्ठः काङ्ग्रेसनेता राहुलगान्धी इत्यनेन एषः विषयः उद्धृतः आसीत्, यदा तु पञ्जाबस्य पूर्वमुख्यमन्त्री चरणजीतसिंहचन्नी इत्यादयः बहवः नेतारः विरोधस्थलं प्राप्य अस्मिन् विषये सर्वकारेण कार्यवाहीम् आग्रहं कृतवन्तः। कथ्यते यत् मन्त्रिमण्डलमन्त्री कृष्णबेदी तथा बवानिखेडाविधायककपूरसिंहवाल्मीकियोः मध्यस्थतायां मृतस्य गणेशस्य पिता सहितस्य समितिस्य प्रतिनिधिमण्डलं गुरुवासरे रात्रौ चण्डीगढनगरे मुख्यमन्त्री नायबसिंहसैनी इत्यनेन सह मिलितवान्। सभायां मृतस्य गणेशस्य पिता विक्रमः, समितिप्रतिनिधिमण्डलेन च सम्पूर्णघटनायाः विषये मुख्यमन्त्रीं सूचितम्। मुख्यमन्त्रिणा सह वार्तायां समितियाः पञ्च आग्रहाः स्वीकृताः सन्ति। सूचनां दत्त्वा मन्त्रिमण्डलमन्त्री कृष्णबेदी उक्तवान् यत् परिवारस्य समितिस्य च आग्रहेण अस्मिन् प्रकरणे प्राथमिकी पञ्जीकरणं कर्तुं निर्णयः कृतः अस्ति।

पीडितपरिवारस्य आग्रहेण शवपरीक्षणार्थम् आयोगस्य निर्माणस्य आग्रहः अपि स्वीकृतः अस्ति तथा च अस्य अन्तर्गतं जनपदप्रशासनेन आरक्षकेण च मृत्योः परीक्षणं आयोगेन पूर्वमेव कृतम् अस्ति। मन्त्री बेडी इत्यस्य मते परिवारस्य सदस्याय केनचित् प्रकारेण रोजगारं प्रदातुं माङ्गल्याः विषये सर्वसम्मतिः अभवत् । मुख्यमन्त्रिणा सह वार्तालापानन्तरं परिवारस्य तृप्तिः भवति, मृतस्य गणेशस्य अन्तिमसंस्कारः शुक्रवासरे भविष्यति इति कथ्यते।

गणेशस्य पिता विक्रमः, मामा दिनेशः च मुख्यमन्त्रिणः आग्रहस्य अनन्तरं सर्वसम्मतिः अभवत् इति अवदन्। अन्तिमसंस्कारेषु मन्त्री कृष्ण बेदी उपस्थिताः भविष्यन्ति। मन्त्री कृष्णबेडी अस्मिन् अवसरे अवदत् यत् काङ्ग्रेसः अस्मिन् विषये राजनीतिं करोति यदा तेषां सर्वकारकाले घटितानां मिर्चपुर-गोहाना-नगरयोः घटनाः न स्मर्यन्ते। प्रकरणस्य अनुसारं नगरस्य १२ क्वार्टर् रोड् इत्यत्र ७ जुलै रात्रौ जन्मदिनस्य पार्टीयाः समये डीजे इत्यस्य रोधस्य विवादे युवकस्य मृत्युप्रकरणे परिवारः दलितसमुदायस्य जनाः च निरन्तरं धरनायां उपविष्टाः आसन्। यदा परिवारः युवानां वधस्य आरोपं कृत्वा आरक्षककर्मचारिणां विरुद्धं कार्यवाही आग्रहं कर्तुम् अडिगः आसीत्, तदा पुलिसेन द्वौ-त्रौ सीसीटीवी-दृश्यं प्रकाशयित्वा स्पष्टीकृतं यत् डीजे-इत्यस्य रोधाय गतानाम् आरक्षकाणाम् उपरि आक्रमणं कृतम्।

हिन्दुस्थान समाचार / ANSHU GUPTA