Enter your Email Address to subscribe to our newsletters
अररिया, 18 जुलाईमासः (हि.स.)।फारबिसगञ्जे नेत्रदानस्य विषयं प्रति जागरूकता इदानीं फलदायिनी जाति। जुलैमासे फारबिसगञ्जे चत्वारः मृत्युः परान्तं नेत्रदानं कृतवन्तः। दधीचिदेहदानसमितेः तेरापन्थयुवकपरिषद् च सहयोगेन गतं मध्यरात्रौ स्वर्गीया गिन्नीदेवी धनावत इत्यस्याः मृत्युः परान्तं नेत्रदानं सम्पन्नम्। कटिहार्-मेडिकल्-कॉलेज्-अस्पतालस्य वैद्यद्वयं डॉ. मासूम् वारिस् तथा डॉ. अभिनव इत्येतयोः त्वरया रात्रेः प्रायः एकवादने नेत्रदानप्रक्रिया पूर्णा अभवत्।
कोठीहाट् रोड् निवासी स्वर्गीयः महावीर् धनावतस्य भार्या स्व. गिन्नीदेवी धनावत इत्यस्या रात्रेः ९.३० वादनं मृत्युः अभवत्। मृत्युः सूचनां श्रुत्वा दधीचिदेहदानसमितेः जिलाध्यक्षः आजादशत्रुः अग्रवालः मृतिकाया गृहं आगत्य तस्या परिवारजनैः सह नेत्रदाने विषये चर्चां कृतवान्। परिवारस्य अनुमत्याः अनन्तरं कटिहार् मेडिकल् कॉलेज् अस्पतालस्य चिकित्सकदलेन सह संपर्कः कृतः। ततः केएमसीएच्-दलः त्वरितं रात्रे एकवादने फारबिसगञ्जम् आगत्य नेत्रदानप्रक्रियां कृत्वा मृतिकायाः कॉर्निया सङ्ग्रहीतम्।
गिन्नीदेव्याः निधनानन्तरं तस्या पुत्रः हरि धनावत् महोदयः नेत्रदानस्य अनुमतिं दत्तवान्। सः उक्तवान् यत् तस्याः मातुः धार्मिकः स्वभावः आसीत्, सा स्वयमेव पूर्वमेव मृत्युः पश्चात् नेत्रदानं कर्तुं इच्छां प्रकटितवती आसीत्। परिवारजनैः देहदानसमितिं, युवकपरिषदं, चिकित्सकदलं च धन्यवादेन पूजिताः।
तेरापन्थ् युवकपरिषद् फारबिसगञ्जस्य अध्यक्षः आशीषः गोल्छा इत्यनेन उक्तं यत् समाजे नेत्रदानप्रति जनानां जागरूकता दृश्यते। मृत्युः पश्चात् एषः कार्यः अन्यस्मै नवीनं दृष्टिदानं करोति, पारिवारिकजनानाम् अपि आत्मसन्तोषं जनयति। एते कार्याणि समाजं शक्तिमन्तं स्वावलम्बिनं च कुर्वन्ति।
नेत्रदान-संयोजकः पंकजः नाहटा इत्यनेन उक्तं यत् मानवसेवा सर्वधर्मेभ्यः अपि श्रेष्ठा। जीवनकाले रक्तदानं, मृत्युः पश्चात् नेत्रदानं च कृत्वा परजीवनं रक्षितुं शक्यते। एषः मानवीयता जीवितवर्तिनी करोति।
अस्मिन् सेवाकार्ये दधीचिदेहदानसमितेः सदस्याः आजादशत्रुः अग्रवालः, अभियन्ता आयुषः अग्रवालः, पूनम् पाण्डिया, पप्पू लड्डा, राहुलः ठाकुरः, विनोदः सरावगी, बछराजः राखेचा इत्यादयः उक्तवन्तः यत् मृत्युकाले दुःखपूर्णे अपि परिवारजनैः नेत्रदानस्य स्वीकृति दत्ता इति अतिनमनीयम्।
तस्मिन्न् अवसरे उपस्थिताः – विद्यासागरः अग्रवालः, संजयः अग्रवालः, रमेशः धनावत्, मनोजः धनावत्, अमनः धनावत्, रोहनः धनावत्, दिलीपः पटेल्, संजयः केशरी, राजकुमारः गुप्तः, राजेशः केशरी, सुरेशः पासवान्, उमाशङ्करः उर्फ् बुलबुल् यादवः, प्रदीपः राठी, आदर्शः गोयल्, निशान्तः गोयल् चान्ये च गणमान्याः।
जुलैमासे एतत् चतुर्थं नेत्रदानम् अभवत्। पूर्वं स्वर्गीयः किशनलाल् भंसाली, स्व. उमेशचन्द्रः विश्वास्, स्व. मोतीलाल् बैद् एतेषां नेत्रदानानि सम्पन्नानि। दधीचिदेहदानसमितेः, तेरापन्थ् युवकपरिषदः च मानवसेवायाः एषः महान् कार्यः सर्वेभ्यः प्रशंसनीयः अभवत्।
हिन्दुस्थान समाचार