अजमेर तीर्थनगर-पुष्करेषु च प्रचण्डवृष्टिः भवति
अजमेरम्, 18 जुलाई-मासः (हि.स.)। शुक्रवासरे प्रातःकाले अजमेर-तीर्थनगरे पुष्कर-नगरे च आरब्धा प्रचण्डवृष्ट्याः जीवनं बाधितं जातम्। निरन्तरवृष्ट्याः नगरस्य अनेके निम्नभूमिः जलप्लाविता अभवत्, येन जनानां बहु कष्टस्य सम्मुखः कर्तव्यः अभवत् । स्थितिं दृष्ट्व
अजमेर और  तीर्थ नगरी पुष्कर में मूसलाधार बरसात


अजमेर और  तीर्थ नगरी पुष्कर में मूसलाधार बरसात


अजमेर और  तीर्थ नगरी पुष्कर में मूसलाधार बरसात


अजमेरम्, 18 जुलाई-मासः (हि.स.)। शुक्रवासरे प्रातःकाले अजमेर-तीर्थनगरे पुष्कर-नगरे च आरब्धा प्रचण्डवृष्ट्याः जीवनं बाधितं जातम्। निरन्तरवृष्ट्याः नगरस्य अनेके निम्नभूमिः जलप्लाविता अभवत्, येन जनानां बहु कष्टस्य सम्मुखः कर्तव्यः अभवत् । स्थितिं दृष्ट्वा जनपदप्रशासनेन विद्यालयेषु अवकाशः घोषितः।

अजमेरनगरे अपि च पुष्करनगरे वर्षायाः प्रभावः बहुधा दृश्यते स्म । पुष्करस्य माली-मोहल्ला-बस्ती, नरसिंहघाटक्षेत्रे, वराहघाटचौक इत्यस्य, पुरातनस्य रंगजीमन्दिरस्य समीपे, सावित्रीमार्गस्य, गुरुद्वारस्य परितः क्षेत्रेषु च गृहेषु, विपणेषु च जलं पूरितम्। अनेकस्थानेषु जनानां जल-निष्कासक-यन्त्रं स्थापयित्वा जलस्य निष्कासनं कर्तव्यम् आसीत् । निम्नस्थेषु क्षेत्रेषु जलप्रलयस्य कारणात् जनाः प्रातःकालात् स्वगृहेषु एव कारागारे एव आसन् ।

पवित्रे पुष्करसरोवरे जलस्य तीव्रप्रवाहः दृष्टः। नागपर्वततः प्रवहन्त्याः जलप्रपातेभ्यः, मुख्यभोजनत्रयेभ्यः च जलस्य द्रुतप्रवाहस्य कारणेन सरोवरः प्रायः अतिप्रवाहितः अस्ति । लघुकलवर्टस्य अधः निर्मितजलाशयात् अपि जलं सरसि आगच्छति, येन तस्य जलस्तरः तीव्रगत्या वर्धमानः अस्ति । नर्सरी-यूनियन इत्यस्य अध्यक्षः सूरजमल दगडी इत्यनेन उक्तं यत् वाटिकाषु अपि जलप्लावनम् अस्ति, यस्मात् कारणात् वनस्पतयः क्षतिः भवितुम् अर्हति। विपणेषु, गृहेषु च जलप्रवाहस्य कारणेन व्यापारिणां सामान्यनागरिकाणां च दैनन्दिनजीवनं प्रभावितं भवति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA