Enter your Email Address to subscribe to our newsletters
-राज्ये मानसूनऋतौ समासे १९.२ इञ्च् वर्षा अभवत्
भोपालम्, 18 जुलाईमासः (हि.स.)। राजधानी भोपालसहितस्य राज्यस्य विभिन्नेषु क्षेत्रेषु केषुचित् स्थानेषु प्रचण्डवृष्टिः, अन्यत्र च व्यत्यस्तवृष्टिः भवति । मानसूनस्य गर्तस्य, अवसादस्य च कारणेन राज्यस्य अनेकेषु जपनदेषु अत्यधिकवृष्ट्या जलप्रलयस्य स्थितिः अस्ति । गुरुवासरे सतना, डिण्डोरी, मौगंज इत्यादिषु २६ तः अधिकेषु जपनदेषु वर्षा अभवत् । नद्यः, धाराः च व्याप्ताः आसन् । अद्य शुक्रवासरे अपि ग्वालियर-चम्बालस्य ७ जपनदेषु अतीव प्रचण्डवृष्टेः सचेतना अस्ति। यदा तु १६ जिल्हेषु प्रचण्डवृष्टिः भविष्यति।
मौसमविभागस्य अनुसारं शुक्रवासरे राज्यस्य २३ जपनदेषु प्रचण्डवृष्टेः सम्भावना वर्तते। तेषु ग्वालियर, अशोकनगर, दतिया, गुना, शिवपुरी, भिन्द, शिओपुर, मोरेना, सागर, निवारी, छतरपुर, दमोह, टीकमगढ़, पन्ना, रीवा, मैहार, मौगंज, सिंगरौली, सीधी, सतना, शाहडोल, अनुपपुर, उमरिया च सन्ति। एतेषु जपनदेषु अद्य श्वः च प्रचण्डवृष्टि-चेतावनी प्रकाशिता अस्ति। जबकि छतरपुर, दमोह, कटनी, पन्ना, सागर, सतना, टीकमगढ़ च आकस्मिक जलप्रलयस्य साक्षी भवितुम् अर्हति। तत्सङ्गमे अशोकनगर-दतिया-गुना-ग्वालियर-मोरेना-राजगढ-शियोपुर-शिवपुरी-विदिशा-जपनदेषु जलप्रलयस्य खतरा वर्तते ।
अस्मिन् मानसूनऋतौ राज्ये समासे १९.२ इञ्च् वर्षा अभवत्, यदा तु अधुना यावत् ११.५ इञ्च् जलं पतितव्यम् आसीत् तदनुसारं ७.७ इञ्च् अधिका वर्षा अभवत् । गुरुवासरे राज्ये जलप्रलयसदृशाः परिस्थितयः अभवन् । सतनायां ९५ मि.मी.अर्थात् ३.८ इञ्च् जलं ९ घण्टेषु पतितम् । रीवायां २.३ इञ्च्, खजुराहो-टीकमगढे १.७ इञ्च्, ग्वालियर, मण्डला, नौगांव, पचमढ़ी इत्यत्र ४.५ इञ्च्, भोपाल, सीधी, जबलपुर इत्यत्र अर्ध इञ्च्। अनेनप्रकारेण दतिया, गुना, नर्मदापुरम, शिवपुरी, दमोह, नरसिंहपुर, सागर, सिवनी, उमरिया, बालाघाट, मौगंज, हरदा, मंदसौर, राजगढ़, शाजापुर, विदिशा, आगर-मालवा, सीहोरसहितेषु अनेकेषु जपदेषु वर्षा जाता।
राज्ये निरन्तरवृष्ट्या जीवनं अव्यवस्थितम् अस्ति। वर्षाकारणात् सतनानगरस्य शासकीयस्वायत्तमहाविद्यालयस्य १७, १८, १९ जुलैदिनाङ्के भवितुं शक्नुवन्तः परीक्षाः स्थगिताः। डिण्डोरीनगरे अतिवृष्ट्या गुरुवासरे सर्वकारीयविद्यालयाः बन्दाः एव आसन्। मौगञ्जस्य सर्वाणि विद्यालयानि अपि बन्दानि एव आसन्। मौगञ्जमण्डलस्य नैगढीनगरे अनेकेषु गृहेषु जलं प्रविष्टम्। जनाः आवश्यकवस्तूनि गृहीत्वा सुरक्षितस्थानानि प्राप्तवन्तः। आरक्षकस्थानस्य परिसरः अपि जले निमग्नः एव अभवत् । चित्रकूटस्य गुप्तगोदावरीगुहायां प्रबलप्रवाहेन जलं प्रवहति । पर्यटकानां कृते गुहा निरुद्धा अस्ति। राज्ये आहत्य ५४ बृहत् जलबन्धाः सन्ति, यत्र जलं द्रुतगत्या आगच्छति । बाणसागर, बर्ना, गांधीसागर, गोपीकृष्ण, इन्दिरासागर, केरवा, कलियासोत, कोलार, कुण्डलिया, कुशलपुरा, मोहनपुरा, ओंकारेश्वर, राजघाट, बार्गी, संजयसागर, तवा, टिलर, तिघरा, पेंच, सतपुरा इत्यादिषु अन्येषु जलबन्धेषु जलं वर्धितम् अस्ति। भोपालस्य बडातालाब् इत्यत्र अपि उत्तमं परिमाणं जलम् आगतम् अस्ति। ६.५ पादपरिमितं जलं आगमनमात्रेण तडागः अतिप्रवाहितः भविष्यति, ततः भदभदा-जलबन्धस्य द्वाराणि उद्घाटितव्यानि भविष्यन्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA