Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 18 जुलाईमासः (हि.स.)। अद्य वैश्विकविपणिभ्यः सुदृढतायाः संकेताः प्राप्ताः। अमेरिकादेशीयः विपणिः गतसत्रे वर्धनस्य सह सम्पूर्णः जातः। डाउ-जॉन्स्-फ्यूचर्स् अपि अधुना वृद्ध्या सह व्यापारं कुर्वन् दृश्यते। यूरोपीयविपणौ अपि गतसत्रे निरन्तरं क्रयक्रिया जातासीत्। एतस्मिन् एव समये, एशियाविपणौ अद्य मिश्रप्रकारे व्यापारः प्रवर्तते।
गतसत्रे अमेरिकाविपणौ उत्साहपूर्णः वातावरणः आसीत्, यस्य कारणेन वॉल्-स्ट्रीट्-सूचकाङ्काः दृढतया समापनं कृतवन्तः। एस् एण्ड् पी 500 नामक-सूचकाङ्कः 0.54 प्रतिशतं वर्धित्वा 6,297.38 अङ्कस्तरे समापितः। नैस्डैक्-सूचकाङ्कः अपि 153.58 अङ्कानां (0.74 प्रतिशतस्य) वृद्ध्या 20,884.27 अङ्कस्तरे व्यापारस्य अन्तं कृतवान्। डाउ-जॉन्स्-फ्यूचर्स् अधुना 112.52 अङ्कानां (0.25 प्रतिशतस्य) वृद्ध्या 44,597.01 अङ्कस्तरे व्यापारं कुर्वन् दृश्यते।
अमेरिकविपणिं यथावत् यूरोपीयविपणौ अपि गतसत्रे निरन्तरं क्रयक्रिया जाता। एफ् टी एस् ई-सूचकाङ्कः 0.51 प्रतिशतस्य दृढतया 8,972.64 अङ्कस्तरे समाप्तः। सी ए सी-सूचकाङ्कः 99.91 अङ्कैः (1.28 प्रतिशतस्य) वृद्ध्या 7,822 अङ्कस्तरे स्थितः। डी ए एक्स्-सूचकाङ्कः अपि 361.55 अङ्कैः (1.48 प्रतिशतस्य) वर्धित्वा 24,370.93 अङ्कस्तरे समाप्तः।
एशियाविपणौ अद्य मिश्रितव्यवहारः दृश्यते। नवसु एशियीयेषु विपणिषु षट् सूचकाङ्काः हरितचिह्ने दृढतया व्यापारं कुर्वन्ति, त्रयः तु लोहितचिह्ने पतनं दर्शयन्ति। गिफ्ट् निफ्टी-सूचकाङ्कः 0.06 प्रतिशतस्य क्षयेन 25,132 अङ्कस्तरे व्यापरति। तथैव निक्केई-सूचकाङ्कः 127.40 अङ्कैः (0.32 प्रतिशतस्य) पतित्वा 39,773.79 अङ्कस्तरे स्थितः, कोस्पी-सूचकाङ्कः अपि 0.45 प्रतिशतं निपत्य 3,177.80 अङ्कस्तरे गतः।
अन्यस्मिन् पार्श्वे, स्ट्रेट्स् टाइम्स्-सूचकाङ्कः 0.42 प्रतिशतस्य वृद्ध्या 4,179.06 अङ्कस्तरे व्यापारं करोति। हैङ् सेङ्-सूचकाङ्कः अपि 172.67 अङ्कैः (0.70 प्रतिशतस्य) वृद्ध्या 24,671.62 अङ्कस्तरे स्थितः। जकार्ता-कम्पोजिट्-सूचकाङ्कः तु अद्य महान् उछालं दर्शयति—सः 1.37 प्रतिशतं वर्धित्वा 7,386.61 अङ्कस्तरे प्राप्तः।
एवमेव तैवान्-वेटेड्-सूचकाङ्कः 221.32 अङ्कैः (0.96 प्रतिशतस्य) वृद्ध्या 23,334.60 अङ्कस्तरे स्थितः। शाङ्घाय्-कम्पोजिट्-सूचकाङ्कः 0.34 प्रतिशतस्य वृद्ध्या 3,528.90 अङ्कस्तरे स्थितः, तथा सेट्-कम्पोजिट्-सूचकाङ्कः अपि 0.15 प्रतिशतस्य वृद्ध्या 1,199.87 अङ्कस्तरे प्राप्तः।
---------------
हिन्दुस्थान समाचार