Enter your Email Address to subscribe to our newsletters
शिमला, 18 जुलाईमासः (हि.स.)।हिमाचलप्रदेशे नियमितशिक्षकेभ्यः महत् आघातः – सेवासुविधाः पुनः निरस्ताः।
हिमाचलप्रदेशस्य शतशः नियमितशिक्षकेभ्यः एषः महत्त्वपूर्णः आघातः जातः यत् शिक्षा-निदेशालयेन न्यायालयस्य आदेशानुसारं तेषां वरिष्ठता, वेतनवृद्धिः, पदोन्नतिः, टी.जी.टी. पद्धतिः (स्केल्) इत्यादयः सेवासुविधाः त्वरितरूपेण निरस्तुं आदेशः प्रदत्तः। एषः आदेशः प्रान्तस्य सर्वेषां उपनिदेशकेभ्यः प्रेषितः अस्ति।
नवीनं अधिनियमं कारणम्।
सरकारकर्मचारीणां नियुक्तिः च सेवाशर्ताः च इत्यस्य “हिमाचलप्रदेश-सरकारी-कर्मचारी-नियुक्ति-सेवाशर्ता अधिनियमः २०२४” (संशोधितः २०२५) इत्यस्य प्रवर्तनानन्तरं एषा नीति परिवर्तनः कृतः अस्ति। आदेशे स्पष्टं कथितम् यत् ये शिक्षकाः १२ दिसम्बर् २००३ तमे दिनाङ्कानन्तरं न्यायालयस्य निर्णयेन नियमिततां प्राप्तवन्तः, ते आरम्भतः नियमिताः न गण्यन्ते। केवलं ते एव शिक्षकाः नियमिताः स्युः, ये अधिनियमस्य नूतनसंशोधितानुसारं नियमितीकृताः सन्ति।
पूर्ववर्ती निर्णयानां प्रभावः
न्यायालयेन अञ्जुदेवी विरुद्ध राज्यः, मञ्जुदेवी विरुद्ध राज्यः इत्यादीनां प्रकरणेषु यः एल्.पी.ए. (LPA) निर्णयः कृतः, तेन अनुबन्धरूपेण नियुक्तानां शिक्षकाणां नियुक्तेः प्रारम्भदिनाङ्कात् एव नियमिततायाः मार्गः उद्घाटितः। तेन तैः वरिष्ठता, वेतनवृद्धिः, पदोन्नतिः च लब्धाः। किन्तु अधिनियमस्य नवीनसंशोधनात् एते लाभाः सम्पूर्णतः निषिद्धाः।
विशेषतया एल्.टी. तथा शास्त्री शिक्षकानाम् प्रभावः
आदेशे स्पष्टतया निर्दिष्टम् यत् ये एल्.टी. तथा शास्त्री शिक्षकाः २००९ तमे वर्षे नियमिताः मत्वा टी.जी.टी. पद्धतेः लाभं प्राप्तवन्तः, तेषां एषः लाभः अपि प्रतिहृत्यते। भविष्ये अपि कश्चन अपि एतेन आधारभूतेन लाभं न प्राप्स्यति।
पूर्वदत्तानां लाभानां प्रतिहरणम्
यदि कश्चन शिक्षकः पूर्वं एते लाभाः प्राप्तवान् अपि चेत्, तान् अपि तुरन्तं प्रतिहर्तव्यान् इति आदेशे निर्दिष्टम्। शिक्षा-निदेशालयेन सर्वेषां अपीलानां अस्वीकृतिः तथा पूर्वदत्तलाभानां प्रतिहरणाय निर्देशाः अपि प्रदत्ताः।
---------------
हिन्दुस्थान समाचार