वैश्विक–आपणेभ्यः मिश्रितसङ्केताः, एशियादेशे अपि मिश्रितं व्यापारम्
नवदिल्ली, ०२ जुलाईमासः (हि.स.)। अद्य वैश्विकविपणिभ्यः मिश्रिताः संकेताः प्राप्ताः। गतसत्रे अमेरिकीयविपणिः हान्याः सह समाप्तः। यद्यपि डाउ जॉन्स् फ्यूचर्स् अद्य वृद्ध्या सह व्यापरं कुर्वन् दृश्यते। युरोपीयविपणौ अपि गतसत्रे मिश्रितव्यापारः दृष्टः। तथैव
ग्लोबल मार्केट से मिले-जुले संकेत


नवदिल्ली, ०२ जुलाईमासः (हि.स.)। अद्य वैश्विकविपणिभ्यः मिश्रिताः संकेताः प्राप्ताः। गतसत्रे अमेरिकीयविपणिः हान्याः सह समाप्तः। यद्यपि डाउ जॉन्स् फ्यूचर्स् अद्य वृद्ध्या सह व्यापरं कुर्वन् दृश्यते। युरोपीयविपणौ अपि गतसत्रे मिश्रितव्यापारः दृष्टः। तथैव एशियायां अपि अद्य मिश्रितं व्यापारं दृश्यते।

यद्यपि अमेरिकायां जॉब्-ओपिनिंग्स् इत्यस्य उत्कृष्टाः आंकिकाः प्राप्ताः, तथापि गतसत्रे तत्र विक्रयदब्धः व्याप्तः, येन कारणेन वॉल् स्ट्रीट्-सूचिकाः अपगतानि। एस् एण्ड् पी ५०० इत्ययं सूचिकाः ०.११% इत्यनेन पतित्वा ६१९८.०१ अङ्कपदे समाप्तः। नैस्डैक् अपि १६६.८४ अङ्कैः (०.८२%) न्यूनत्वेन २०,२०२.८९ अङ्कपदे समाप्तः। परन्तु डाउ जॉन्स् फ्यूचर्स् अद्य १०१.४२ अङ्क (०.२३%) वृद्ध्या ४४,५९६.३६ अङ्कपदे व्यापरं करोति।

युरोपीयविपणिः अपि गतसत्रे मिश्रितपद्धत्या समाप्तः। एफ् टी एस् ई सूचिकाः ०.२८% वृद्ध्या ८,७८५.३३ अङ्कपदे स्थितः। सी ए सी सूचिकः ०.०४% इत्यस्य लघुहान्या ७,६६२.५९ अङ्कपदे। डी ए एक्स् सूचिकः २३६.३२ अङ्कैः (१%) पतित्वा २३,६७३.२९ अङ्कपदे समाप्तः।

एशियादेशम् अद्य ९ विपणिषु ६ विपणयः न्यूनत्वेन तथा ३ विपणयः वृद्ध्या व्यापरं कुर्वन्ति। गिफ्ट् निफ्टी ०.१४% वृद्ध्या २५,६९३ अङ्कपदे। स्ट्रेट्स् टाइम्स् सूचिकः ०.३६% वृद्ध्या ४,००४.२६ अङ्कपदे। हैंग् सेंग् सूचिकः १७८.५२ अङ्कैः (०.७४%) वृद्ध्या २४,२५०.८० अङ्कपदे।

तैवान् वेटेड् सूचिकः ०.३३% न्यूनत्वेन २२,४७९.८८ अङ्कपदे। जकार्ता कंपोजिट् सूचिकः ०.४८% अपगत्य ६,८८२.२० अङ्कपदे। कोस्पी सूचिके १.२५% महती हानिः, व्यापरः ३,०५०.९२ अङ्कपदे।

निक्केई सूचिकः २९३.९८ अङ्कैः (०.७४%) अपगत्य ३९,६९२.३५ अङ्कपदे। सेट् कंपोजिट् सूचिकः ०.१७% पतित्वा १,१०८.११ अङ्कपदे। शंघाय् कंपोजिट् ०.०४% न्यूनत्वेन ३,४५६.५१ अङ्कपदे व्यापरं करोति।

हिन्दुस्थान समाचार