Enter your Email Address to subscribe to our newsletters
- सेवटी नद्यां स्नात्वा श्रद्धालवः ने मां शीतलायाः मंडपे नतवन्तः
मीरजापुरम्, 21 जुलाईमासः (हि.स.)।हलियाविकासखण्डान्तर्गतं सुप्रसिद्धं गड़बड़ा शीतलाधाम् इत्यस्मिन् स्थले सोमवासरे एकादश्याः पर्वसमये श्रद्धाया आस्थायाश्च अद्भुतः संगमः दृश्यः अभवत्। सहस्रसंख्याकाः श्रद्धालवः सेवटीनद्यां पुण्यस्नानं कृत्वा भगवत्या: शीतलायाः चरणयोः शिरः नतवन्तः। मन्दिरप्राङ्गणं 'जय मातरि' इत्युच्चारैः गुन्जितम् अभवत्।
प्रभाते मङ्गलारत्या आरभ्य मन्दिरद्वाराणि भक्तजनानां कृते उद्घाटितानि। ततो भक्तानां दीर्घाः पङ्क्तयः धामस्य गलिभ्यः मन्दिरपर्यन्तं दृश्यन्ते स्म। माला-नारिकेल-चूनरी-प्रसादादिभिः युक्ताः भक्तजनाः भगवत्याः दिव्यदर्शनाय लालायमाना: दृष्टाः। प्रत्येकः जनः स्वकुटुम्बस्य सुखसमृद्धिं कल्याणं च कामयमानः आसीत्।
मन्दिरस्य पौराणिकः पूजकः मंगलधारीमिश्रः नामकः प्रोवाच यत् प्रातःकाले आरभ्य एव दर्शनार्थिनां भीमा भीरुत्वम् आसीत्। सर्वे भक्ताः विधिविधानपूर्वकं पूजनं कृतवन्तः।
---
श्रद्धोत्सवेऽपि अव्यवस्थायाः छाया
एतेषां धर्मिकक्रियाणां मध्ये अपि श्रद्धायाः उत्सवे अव्यवस्थायाः छाया अपि दृश्यता प्राप्ता। कतिपयदिनानि पूर्वं सम्पन्नवृष्टेः कारणात् सेवटीनद्यां स्थितम् एकं पुल्याः संरचना भग्ना अभवत्, यस्य कारणेन भक्तजनानां गड़बड़ा-धामं प्रति आगमनं महतीं कठिनतां प्राप्तम्।
स्थानीयाः जनाः प्रशासनं च ज्ञात्वापि अद्यापि पुल्याः मरम्मतकार्यं न सम्पन्नम्। तदन्यत्, मन्दिरमार्गे जलनिष्कासनव्यवस्था न सम्यक् अस्ति, येन वर्षावर्षणोत्तरं जलावरोधस्य अवस्था उत्पन्ना। तस्मात् मच्छराणां प्रकोपः वर्धितः तथा च संक्रामकव्याधीनां भीतिः अपि वर्तते।
श्रद्धालवः प्रशासनं प्रति शीघ्रं कार्यम् आरब्धव्यम् इत्यभ्यर्थना अकुर्वन्, यथा भविष्ये आगमनगमनयोः काचित् असुविधा न भवेत्।
हिन्दुस्थान समाचार