विद्यालयानां शिथिलतया संकटे बालानां भविष्यं, बीएसए अददात् शक्तनिर्देशान्
मीरजापुरम्, 21 जुलाईमासः (हि.स.)।शिक्षाविभागस्य पक्षेण छात्राणां शैक्षिकप्रगतेः मूल्याङ्कनं कर्तुं निर्मिते यू-डायस् पोर्टले छात्रप्रगतिकडाटासङ्कलनसन्दर्भे अधिकांशविद्यालयानां गम्भीरं प्रमादं प्रकाशं आगतः। बेसिकशिक्षाधिकारी अनिलकुमारवर्मा इत्यनेन सूच
हिन्दुस्थान समाचार


मीरजापुरम्, 21 जुलाईमासः (हि.स.)।शिक्षाविभागस्य पक्षेण छात्राणां शैक्षिकप्रगतेः मूल्याङ्कनं कर्तुं निर्मिते यू-डायस् पोर्टले छात्रप्रगतिकडाटासङ्कलनसन्दर्भे अधिकांशविद्यालयानां गम्भीरं प्रमादं प्रकाशं आगतः। बेसिकशिक्षाधिकारी अनिलकुमारवर्मा इत्यनेन सूचितं यत् यस्मिन् विद्यालये कडाटा-सङ्कलनकर्मणि प्रमादं कृतं, तेषां प्रधानाध्यापकान् प्रति मानवसंपदापोर्टलेन नोटिस् (सूचना) प्रदत्तः अस्ति। सः स्पष्टतया अवदत्—यदि निर्दिष्टे समयसीमायाम् अवश्यकं सुधारं न कृतवन्तः स्युः, तर्हि तेषां प्रधानाध्यापकानां विषये प्रतिकूलप्रविष्टिः लेखनीया भविष्यति। एवं च, निजीविद्यालयानां मान्यतापि रद्दं कर्तुं शक्यते।

विद्यालयशिक्षायाः महानिर्देशिका कञ्चनवर्मा इत्यनेन आदेशः दत्तः यत् यू-डायसपोर्टले छात्रप्रगति, ग्रेड्डप्रगति, शैक्षिकप्रगति, शारीरिकप्रगतेः च कडाटाफीडिंगकार्यं पञ्चदशदिनाभ्यन्तरे सम्पूर्णं कर्तव्यम्।

बेसिकशिक्षाधिकारी अवदत् यत् जनपदे कक्षा १ तः ८ पर्यन्तं सञ्चाल्यमानानां २७४८ परिषदीय-निजीविद्यालयेषु केवलं १९४४ विद्यालयैः एव छात्रप्रगतिकडाटा फीड् कृतम्। माध्यमिकविद्यालयानां स्थितिः च अधिकं चिन्ताजनका अस्ति। ३४९ विद्यालयेषु केवलं १०७ विद्यालयैः एव कडाटाविश्लेषणं कृतम्। मदरसेषु अपि विशेषः सुधारः न दृश्यते—१६१ मदरसेषु केवलं ५० एव छात्रप्रगतिकडाटा फीड् कृतवन्तः।

एवं च, समाजकल्याणविभागेन सञ्चाल्यमानाः विद्यालयाः प्रशंसायाः पात्रं कृत्वा शतप्रतिशतं कडाटा अपलोड् कृतवन्तः। बेसिकशिक्षाधिकारी दोषतः अवदत्—अस्मिन् कार्ये प्रमादः अधुना असह्यः। निश्चिता कार्रवाई करणीयैव।

हिन्दुस्थान समाचार