रांचीनगरस्य पहाड़ीमन्दिरसहितेषु सर्वेषु शिवमन्दिरेषु भक्तजनसमूहः एकत्रितः आसीत्
राँची, 21 जुलाई-मासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवासरे राजधानी रांचीनगरस्य पहाड़ीमन्दिरसहितेषु सर्वेषु शिवमन्दिरेषु प्रातःकालादेव भक्तानां समूहः भवति। पहाड़ीमन्दिरे रविवासरे विलम्बेन रविवासरे नामकुम इत्यस्य स्वर्णरेखातः जलं गृहीत्वा भक्ताः भगवान्
पहाड़ी मंदिर की तस्वीर


मंदिर में पूजा करते श्रद्धालु


राँची, 21 जुलाई-मासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवासरे राजधानी रांचीनगरस्य पहाड़ीमन्दिरसहितेषु सर्वेषु शिवमन्दिरेषु प्रातःकालादेव भक्तानां समूहः भवति। पहाड़ीमन्दिरे रविवासरे विलम्बेन रविवासरे नामकुम इत्यस्य स्वर्णरेखातः जलं गृहीत्वा भक्ताः भगवान् भोलेनाथस्य जलाभिषेकं कुर्वन्ति।

अपरपक्षे चुटिया-नगरस्य सुरेश्वरधाम्, कोकरस्य शिवमन्दिरं, लालपुरं, डोरण्डा, बरियातु, हिनू, हरमू, थडपकना इत्यादिषु शिवमन्दिरेषु सोमवासरस्य प्रातःकालादेव जनसमूहः वर्तते। भोलेनाथस्य जलाभिषेकं कृत्वा सर्वे सुखसमृद्धिं याचन्ते। हर हर महादेव, ॐ नमः शिवाय, हर हर शम्भु उद्धोषेन सम्पूर्णं वातावरणं शिवमयं जातम्।

पहाड़ीमन्दिरस्य कठोरसुरक्षाव्यवस्था कृता अस्ति। आरक्षक पङ्क्तौ स्थित्वा जनान् जलाभिषेकं कर्तुं प्रेरयति।

एतदतिरिक्तं हिन्दुसंस्थानां कार्यकर्तारः अपि भक्तानां साहाय्यं कुर्वन्ति ।

पंडितः मनोजपाठकः अकथयत् यत् सोमवासरे उपवासं कृत्वा भक्तानां प्रत्येकं मनोरथं पूर्णं भवति। सोमवासरस्य उपवासः शिवस्य आराधनाय तस्य आशीर्वादं प्राप्तुं च विशेषं महत्त्वं मन्यते ।

सुखदेवनगर आरक्षककेंद्रप्रभारी, कोतवाली डीएसपी प्रकाशसोयः सुरक्षाव्यवस्थायाः निरन्तरं निरीक्षणं करोति। भक्तानाम् असुविधायाः सम्मुखं न भवति इति सुनिश्चित्य आरक्षक बलं नियोजितम् अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA