Enter your Email Address to subscribe to our newsletters
राँची, 21 जुलाई-मासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवासरे राजधानी रांचीनगरस्य पहाड़ीमन्दिरसहितेषु सर्वेषु शिवमन्दिरेषु प्रातःकालादेव भक्तानां समूहः भवति। पहाड़ीमन्दिरे रविवासरे विलम्बेन रविवासरे नामकुम इत्यस्य स्वर्णरेखातः जलं गृहीत्वा भक्ताः भगवान् भोलेनाथस्य जलाभिषेकं कुर्वन्ति।
अपरपक्षे चुटिया-नगरस्य सुरेश्वरधाम्, कोकरस्य शिवमन्दिरं, लालपुरं, डोरण्डा, बरियातु, हिनू, हरमू, थडपकना इत्यादिषु शिवमन्दिरेषु सोमवासरस्य प्रातःकालादेव जनसमूहः वर्तते। भोलेनाथस्य जलाभिषेकं कृत्वा सर्वे सुखसमृद्धिं याचन्ते। हर हर महादेव, ॐ नमः शिवाय, हर हर शम्भु उद्धोषेन सम्पूर्णं वातावरणं शिवमयं जातम्।
पहाड़ीमन्दिरस्य कठोरसुरक्षाव्यवस्था कृता अस्ति। आरक्षक पङ्क्तौ स्थित्वा जनान् जलाभिषेकं कर्तुं प्रेरयति।
एतदतिरिक्तं हिन्दुसंस्थानां कार्यकर्तारः अपि भक्तानां साहाय्यं कुर्वन्ति ।
पंडितः मनोजपाठकः अकथयत् यत् सोमवासरे उपवासं कृत्वा भक्तानां प्रत्येकं मनोरथं पूर्णं भवति। सोमवासरस्य उपवासः शिवस्य आराधनाय तस्य आशीर्वादं प्राप्तुं च विशेषं महत्त्वं मन्यते ।
सुखदेवनगर आरक्षककेंद्रप्रभारी, कोतवाली डीएसपी प्रकाशसोयः सुरक्षाव्यवस्थायाः निरन्तरं निरीक्षणं करोति। भक्तानाम् असुविधायाः सम्मुखं न भवति इति सुनिश्चित्य आरक्षक बलं नियोजितम् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA