बीसलपुरबन्धस्य द्वाराणि अद्य उद्घाट्यन्ते, अधोवाहिनिग्रामेषु सावधानता सूचिताः।
टोंक, 22 जुलाईमासः (हि.स.)।जयपुर-अजमेर-टोंकजनपदेषु जीवनरेखास्वरूपः बीसलपुरबन्धः मंगलवारदिने प्रातः १० वादने जलसंसाधनमन्त्रिणः सुरेशरावतस्य सन्निधौ उद्घाट्यते। अस्य बन्धस्य जलस्तरः मंगलवारप्रातः षष्ठवादने ३१५.३२ आर्.एल्. मीटर् प्राप्तः, यः तस्य सम्पूर
बीसलपुर


टोंक, 22 जुलाईमासः (हि.स.)।जयपुर-अजमेर-टोंकजनपदेषु जीवनरेखास्वरूपः बीसलपुरबन्धः मंगलवारदिने प्रातः १० वादने जलसंसाधनमन्त्रिणः सुरेशरावतस्य सन्निधौ उद्घाट्यते। अस्य बन्धस्य जलस्तरः मंगलवारप्रातः षष्ठवादने ३१५.३२ आर्.एल्. मीटर् प्राप्तः, यः तस्य सम्पूर्णभरावक्षमता ३१५.५० आर्.एल्. मीटर् (९६.७३ प्रतिशत) समीपं प्राप्तवान्। निरन्तरं प्रवहद्भिः जलप्रवाहैः गवेष्य निर्णयः कृतः यत् द्वाराणि उद्घाट्यन्ते। एषः प्रथमः अवसरः अस्ति यदा जुलैमासे एव बन्धस्य द्वाराणि उद्घाट्यन्ते। अष्टमवारं बन्धस्य द्वाराणां उद्घाटनं भवति। पूर्वं षड्वारं अगस्तमासे, एकवारं च सितम्बरमासे उद्घाटनं जातम्।

बीसलपुरबन्धपरियोजनायाः कार्यपालन- अभियन्ता मनीषबंसल इत्यनेन उक्तं यत् सर्वाः तांत्रिकीयव्यवस्थाः पूर्णाः सन्ति, अधोवाहिनिग्रामेषु अपि सावधानी प्रकटिता। सोमवासरे प्रातः पर्यन्तं विगते चतुर्विंशतिहोराभ्यन्तरे बन्धे सप्तदशसेण्टिमीटरं जलागमः प्राप्तः। त्रिवेणी-नदी ३.२० मीटर् स्तरं प्राप्तवती। बन्धस्य पूर्णतया भरितत्वात् टोंक-अजमेर-जयपुरजनपदेषु कोट्यधिके जनसंख्यायै पानाय जलप्रदायः सुनिश्चितः। वर्तमानकाले प्रतिदिनं ९५०–१००० एम्.एल्.डी. जलं प्रदत्तम्। अत्रैव कृषिकर्माय च त्रिलक्षपर्यन्तं कृषकाः लाभं प्राप्स्यन्ति।

बीसलपुरबन्धस्य सम्पूर्णभरावक्षमता ३८.७०८ टी.एम्.सी. (३१५.५० आर्.एल्.मी.) अस्ति। तस्य निर्माणं २००४ तमे वर्षे सम्पन्नं, तदा एव प्रथमवारं पूर्णं भरितमपि आसीत्। २००६, २०१४, २०१६, २०१९, २०२०, २०२२, २०२४ च एतेषु वर्षेषु अपि बन्धः पूर्णं भरितः। कृषिकर्माय बन्धात् दशवारं यावत् जलं मुक्तं कृतम्। अस्मिन् वर्षे अपि कृषकाः लाभं प्राप्स्यन्ति।

टोंकजनपदे सिंचायै बन्धतः द्वे मुख्ये नद्यौ निर्मिते — दक्षिणनदी ५१ कि.मी. दीर्घा, वामनदी १८.६५ कि.मी. दीर्घा। एभ्यः ८१,८०० हेक्टेयरं भूमिः सिंचितम्। दक्षिणनद्याः ६९,३९३ हे. मध्ये, वामनद्याः १२,४०७ हे. मध्ये सिंचायनं भवति। बन्धस्य जलभरावक्षेत्रे ६८ ग्रामाणि प्रभावितानि — २५ पूर्णतया, ४३ आंशिकतया निमग्नानि। सम्पूर्णं निमग्नक्षेत्रं २१,०३० हेक्टेयरमितम् अस्ति।

---------------

हिन्दुस्थान समाचार