एसएसबी चतुर्विंशतितमे वाहिन्याः संदीक्षा-कुटुम्बेन हरियाली-तीज-पर्वस्य उल्लासपूर्णम् आयोजनम्।
कामरूपम् (असमराज्ये), जुलाईमासः 22 (हि.स.)। रङ्गियायाम् अवस्थितस्य सशस्त्रसीमाबलस्य (एसएसबी) चतुर्विंशतितमस्य बटाल्यन्-इकायायाः संदीक्षा-कुटुम्बेन अध्यक्षया संजना गुप्ता महोदयायाः नेतृत्वे सोमवासरे हरियाली-तीज-पर्वं परंपरागत-हर्षेण, सांस्कृतिक-गौरवेण
असमः रंगिया स्थित एसएसबी की 24वीं बटालियन परिसर में संदिक्षा परिवार द्वारा आयोजित हरियाली तीज का दृश्य


कामरूपम् (असमराज्ये), जुलाईमासः 22 (हि.स.)। रङ्गियायाम् अवस्थितस्य सशस्त्रसीमाबलस्य (एसएसबी) चतुर्विंशतितमस्य बटाल्यन्-इकायायाः संदीक्षा-कुटुम्बेन अध्यक्षया संजना गुप्ता महोदयायाः नेतृत्वे सोमवासरे हरियाली-तीज-पर्वं परंपरागत-हर्षेण, सांस्कृतिक-गौरवेण च सह सौहार्दपूर्ण-वातावरणे महोत्सववत् समाचरितम्। एषः आयोजनं भारतीय-संस्कृतेः, नारी-शक्तेः च पारिवारिक-एकतानां च प्रतीकरूपेण अतीव प्रशंसनीयम् आसीत्।

चतुर्विंशतितम-बटालियनस्य प्रवक्त्रा ज्ञापितं यत् कार्यक्रमस्य आरम्भः दीप-प्रज्वलनेन, माता पार्वत्याः पूजया च संजना गुप्ता महोदयया कृतः। स्त्रियः परंपरागत-वेषेण सज्जित्वा हरियाली-तीज-पर्वे सम्बन्धिन्याः लोक-कलानाम् अनुपमं प्रदर्शनं कृतवत्यः। झूलासज्जा, मेहंदी-स्पर्धा, लोकगीत-नृत्यादीनि कार्यक्रमानि सर्वेषां मनांसि आकर्षितवन्ति।

संजना गुप्ता महोदयया स्वसंबोधने उक्तं यत् — “श्रावणमासे सृष्टेः परिवर्तने प्रक्रिया दृश्यते। अयं कालः शिव-पार्वत्योः अत्यन्तं प्रियः, तौ प्रकृतेः समीपस्थौ च। पृथिव्याः हरितवर्णः अपि ताभ्यां प्रियतमः। अतः अस्मिन् व्रते हरितवर्णस्य विशेषं महत्त्वं दृश्यते। स्त्रियः षोडश्-श्रङ्गारेण अलङ्कृत्य शिव-पार्वत्योः पूजनं कुर्वन्ति, तयोः कथां च शृण्वन्ति।”

संदीक्षा-कुटुम्बस्य सदस्यैः पारंपरिक-भोजनानाम् आस्वादनेन सह परस्परं शुभकामनायः अपि समर्पिताः। एषः उत्सवः सर्वेभ्यः भारतीय-लोक-संस्कृतेः एकत्र-समागमे अवसरं प्रददाति।

अन्ते संजना गुप्ता महोदयया विविधासु स्पर्धासु प्रथमं-द्वितीयं-तृतीयं-स्थानं प्राप्तवन्तः प्रतिभागिनः सम्मान्य पुरस्कारैः सम्मानिताः, तेषां मनोबलं च वर्धितवन्ति। कार्यक्रमस्य समापनं पारंपरिक-प्रसाद-वितरणेन सामूहिक-नृत्येन सह समापितम्।

हिन्दुस्थान समाचार / ANSHU GUPTA