Enter your Email Address to subscribe to our newsletters
-मुख्यमंत्रिणो डॉ. भट्टाचार्यस्य निधने प्रकटितश्शोकः
नलबाड़ी (असमः), 23 जुलाईमासः (हि.स.)।प्रसिद्धः असमीय-लेखकः, कविः, शिक्षाविद्, समालोचकश्च श्रीमान् डॉ. बसन्तकुमारभट्टाचार्यः बुधवासरे प्रातःकाले नलबाड्यां स्वगृहे दिवङ्गतः। पारिवारिकैः सूत्रैः पुष्टि प्राप्ता यत् तेन दीर्घरोगेण पीड्यमानः सन् ८३ वर्षाणि जीवनं यापितम्।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा महोदयः तस्य निधनं प्रति गहनं शोकं प्रकटितवान्। सः स्वस्य सामाजिकमाध्यमे एका पोस्ट् प्रकाशितवान् –नलबाड़ीमहाविद्यालयस्य असमीयविभागस्य पूर्वाध्यक्षः, प्रख्यातः शिक्षाविद्, साहित्याचार्यः डॉ. बसन्तकुमारभट्टाचार्यस्य निधनं दुःखदं वर्तते। सः बुद्धिमान्, प्राज्ञः, वाग्मी च आसीत्। नलबाड्याः रत्नरूपेण तेन असमस्य साहित्यिकजगति अमूल्यं योगदानं दत्तम्। अस्य महापुरुषस्य आत्मनः शान्त्यर्थं भगवतः चरणयोः प्रार्थनां कुर्वे। तस्य शोकसन्तप्तपरिवारं प्रति च हार्दिकं संवेदनां निवेदयामि।
डॉ. भट्टाचार्यः १ फेब्रुवरि १९४२ तमे दिवसे नलबाडिजिलायां जातः। सः असमस्य साहित्यिकवातावरणे एकः प्रख्यातः व्यक्तित्वरूपेण प्रतिष्ठां प्राप्तवान्।
साहित्यिक-रचनाः —सः Protest, The Sky is Blue, Unattached Voices, Fragments of Dreams and Nightmares इत्यादीनां प्रशंसितानां लघुकथासंग्रहाणां रचनां कृतवान्।तस्य Your Heart's Warmth च Sometimes Alone in the Desert इत्येते काव्यसंग्रहौ भावनात्मकतया समृद्धौ इति विद्वद्भिः प्रशंसितौ।
शिक्षायाः आरम्भः —सः ग्रामे आरम्भिकशिक्षां प्राप्य, ततः कटनमहाविद्यालये गौहाटी-विश्वविद्यालये च अध्ययनं कृतवान्। आरम्भे गुवाहाटी-मेडिकल्-कॉलेज्-मध्ये चिकित्साशास्त्रं पठितवान्, किन्तु स्वास्थ्यदुर्बल्यात् मध्यत्यक्तवान्। ततः साहित्यदिशां प्रति गत्वा असमीयविषये स्नातकोत्तरपाठ्यक्रमं समाप्तवान्।शिक्षकीयजीवनम् —डिसेम्बर १९६८ तमे वर्षे बरनगरमहाविद्यालये शिक्षणकर्तुः रूपेण आरभ्य, नलबाड़ीमहाविद्यालये यावत् जनवरी २००२ पर्यन्तं असमीयविभागाध्यक्षरूपेण कार्यं कृतवान्।दिशानिर्देशकः —सः पञ्चदशशोधच्छात्राणां मार्गदर्शनं कृतवान्, अनेकानां कनिष्ठमहाविद्यालयानां स्थापनायामपि प्रमुखं योगदानं दत्तवान्। निवृत्त्यनन्तरं २०११ पर्यन्तं सः अतिथिः शिक्षकरूपेण शिक्षायाम् अपि संलग्नः आसीत्।सम्माननानि साहित्याचार्य (असम-साहित्य-सभा द्वारा)नलबाड़ी-रत्न (जिलीय-साहित्यिक-संस्था द्वारा)अन्तिमजीवनावधौ अपि सः असमीयसाहित्ये जीवन्-स्वरूपेण विराजमानः आसीत्। तस्य निधनं असमराज्यस्य साहित्य-शिक्षाक्षेत्रयोः अपूर्या क्षतिः इति विद्वद्भिः शोकपूर्वकं स्वीक्रियते।
-----------
हिन्दुस्थान समाचार