Enter your Email Address to subscribe to our newsletters
जयपुरम्, 23 जुलाईमासः (हि.स.)। यथापूर्ववर्षम् अस्मिन्नेव वर्षेऽपि बंगालसमाजस्य तत्वावधानेन सम्पाद्यमाना दुर्गापूजा २७ सितम्बरतिथेः आरभ्य २ अक्टूबरतिथेः पर्यन्तं विधायिष्यते। अयं षड्-दिवसीयः दुर्गापूजनोत्सवः दुर्गापुरासमीपे ताम्रविवाहोपवने टोंकमार्गे आयोज्यते।
अस्मिन वर्षे दुर्गापूजनस्य ऑपरेशन् सिन्धूर् इत्येषा विशेषा थीमा निर्धारिता अस्ति। अयं सप्तदिवसीयः कार्यक्रमः सरबोजनिन्-वेल्फेयर्-असोसिएशन्-जयपुरेण आयोज्यते, यस्य अध्यक्षा पौशाली चटर्जी तथा सचिवा प्रतिमा रायचौधुरी नेतृत्त्वं वहतः स्तः।
पौशाली चटर्जी महोदया अवदत् यत् प्रतिवर्षं मां दुर्गां द्रष्टुं आगच्छतां भक्तानां वाहनपार्किङ्ग्-संकटेन महान् क्लेशः जायते स्म। किन्तु अस्मिन वर्षे एकस्मिन् एव उपवने चत्वारिशत्-वाहनानां एकस्मिन् काले पार्किङ्ग्-व्यवस्था सम्पन्ना। अनेन भक्ताः क्लेशं विना पूजायाः आनन्दं अनुभविष्यन्ति।
ट्रस्टी सोमेंदुघोषः उक्तवान् यत् दुर्गामातुः मूर्तेः निर्माणाय एका विशेषा परम्परा अनुगम्यते। तस्याः अनुसारं मूर्तेः निर्माणे कोलकातायाः सोनागाछी इति रेड्-लाइट्-क्षेत्रात् च गङ्गानद्याः तीरेभ्यः च आनयिता मृत्तिका उपयुज्यते। एतेषां द्वयोः स्थलेभ्यः प्राप्ता मृत्तिका यदा सम्मिश्र्यते तदा तस्याः मूर्तिः पूर्णरूपेण सिध्यति इति जनविश्वासः अस्ति।
मूर्तिकारः कोलकातात् आगच्छति। सः सोनागाछीदेशीयां मृत्तिकाम् आत्मसाथं आनयति। ततः जयपुरनगरे ज्योतिनगरप्रदेशे मूर्तेः निर्माणं क्रियते। नवदिनेभ्यः पूजनान्ते समस्ताः मूर्तयः क्रेन्-साधनस्य साहाय्येन आमेर्, नेवटाबन्धम् अन्यांश्च जलाशयान् प्रति विसर्ज्यन्ते।
एतेषां जलाशयानां जलं मेलनदीकृत्य रक्षणीयम्। अतः मूर्तयः शनैः गलित्वा पुनः मृत्तिकायाः स्वरूपं प्राप्नुवन्ति, च जलस्य अधः भागे उपविशन्ति। बांसकाष्ठानि च तीरदेशं प्रति प्लवनं कुर्वन्ति। एतेन जलस्य दूषणं न भवति।
---------------
हिन्दुस्थान समाचार