Enter your Email Address to subscribe to our newsletters
सुल्तानपुरनगरम्, 23 जुलाईमासः (हि स) मङ्गलवासरे रात्रौ कुडवार-आरक्षक-क्षेत्रस्य अन्तर्गतस्य कटवा-ग्रामे धन-व्यवहारस्य विषये विवादे छुरिका प्रयुक्ता आसीत्। द्वौ गम्भीररूपेण व्रणिताः अभवन्। तौ द्वौ अपि चिकित्सायै चिकित्सालयं नीतवन्तः। एकः भ्राता वैद्यैः मृतः इति घोषितः, अपरः गम्भीरावस्थायां लख्नौ-नगरस्य आघातकेन्द्रं प्रति निर्दिष्टः।
कुडवार-आरक्षक-स्थानकस्य अन्तर्गतस्य चाची-राज-बगिया-नगरस्य निवासिनः सञ्जय-निषादः (24) इत्येषः, तस्य अग्रजः विजयकुमार-निषादः (30) पुत्रेण राम-लवट-निषादेन सह, फागूलालात् ऋणं धनं याचयितुं कटवा-ग्रामं आगतः आसीत्। वार्तालापः युद्धरूपेण पर्यवर्तत। अत्रान्तरे, अन्ये चत्वारः पुरुषाः मिलित्वा भ्रातृद्वयं छुरिकाघातं कृत्वा तत्स्थानात् पलायितवन्तः। स्थानीयाः घटनायाः विषये आरक्षकेभ्यः सूचितवन्तः आसन्। सूचना प्राप्य एव आरक्षकाः तत्स्थानं प्राप्तवन्तः। ते द्वौ अपि सर्वकारीय-वैद्यकीय-महाविद्यालय-चिकित्सालये प्रवेशिताः।
तत्र वैद्यैः सः पुरुषः मृतः इति घोषितः। तस्य भ्रातुः स्थितिः गम्भीरः अस्ति। सः चिकित्सायै लख्नौ-नगरस्य ट्रामा-केन्द्रं प्रति नीतः। आरक्षकाः मृतस्य मृतशरीरं गृहीतवन्तः घटनायाः अन्वेषणं प्रारभन्त। आरक्षक-महानिदेशकः महेश्कुमारमिश्रः अवदत् यत् अन्वेषणं प्रचलति इति।
---------
हिन्दुस्थान समाचार / ANSHU GUPTA