Enter your Email Address to subscribe to our newsletters
राज्यपालपटेलः एवं मुख्यमंत्री डॉ. यादवः उपस्थितः भविष्यति।
भोपालम्, 23 जुलाई-मासः (हि.स.)। अद्य (बुधवासरे) भोपालस्य कुशाभाऊ ठाकरे सभागारे विकसितभारत@2027 इत्यस्य अन्तर्गतं रोजगार आधारितशिक्षा: प्रवृत्तयः नवीनावकाशाः च इति विषये एकदिवसीयराष्ट्रीयकार्यशालायाः आयोजनं क्रियते। कार्यशालायाः उद्घाटनं प्रातः 10.30 वादने राज्यपाल मङ्गुभाई पटेलस्य मुख्यमन्त्री डॉ मोहन यादवस्य च उपस्थितौ भविष्यति। अस्मिन् कार्यशालायां उच्चशिक्षामन्त्री इन्दरसिंह परमारः अपि भागं गृह्णीयात्।
जनसंपर्कपदाधिकारी राजेश दाहिमा इत्यनेन उक्तं यत् कार्यशालायां मुख्यभाषणं अन्तरविश्वविद्यालयत्वरककेन्द्रस्य (आईयूएसी) नवदेहल्याः निदेशकः डॉ. ए.सी.पाण्डेयः भविष्यति। कार्यशाला दूरदर्शन, फेसबुक-लाइव, ट्विटर, यूट्यूब इत्यादीनां माध्यमेन अपि साक्षात प्रसारणं भविष्यति।एकदिवसीयराष्ट्रीयकार्यशालायां विविधाः तकनीकीसत्राः आयोजिताः भविष्यन्ति। प्रथमसत्रे अभियांत्रिकी-प्रौद्योगिक्याः विषये, द्वितीयसत्रे प्राकृतिकजीवनविज्ञानयोः, तृतीयसत्रे कौशल-रोजगारस्य च चतुर्थे सत्रे सामाजिकविज्ञानस्य प्रबन्धनस्य च विषये चर्चा भविष्यति।
तेन सूचितं यत् कार्यशालायां इन्दिरा गांधी राष्ट्रीय कलाकेन्द्रस्य सदस्यसचिवः डॉ. सच्चिदानन्द जोशी, अपर मुख्यसचिवः उच्चशिक्षा श्री अनुपम राजन इत्यादयः विभिन्नाः बुद्धिजीविनः, शिक्षाविदः, विषयविशेषज्ञाः, प्राध्यापकाः अन्ये गणमान्यजनाः उपस्थिताः भविष्यन्ति।
विश्वविद्यालयस्य सर्वेषां कुलसचिवानां, सचिवस्य निजीविश्वविद्यालयस्य नियामक-आयोगस्य तथा च सर्वेषां प्राचार्याणां, सरकारी/सहायता-अनुदान-गैरसरकारी/निजी-गैर-सरकारी-महाविद्यालयानाम् आग्रहः कृतः यत् ते परिसरे कार्यशालायाः साक्षात-प्रसारणस्य समुचितं व्यवस्थां कुर्वन्तु तथा च संस्थायाः सर्वेषां छात्राणां, शिक्षकाणां, कर्मचारिणां च आमन्त्रणं कुर्वन्तु।
हिन्दुस्थान समाचार / ANSHU GUPTA