हरियालीतृतीया 27 जुलाई : रवि योग और राज योगे सुवासिन्यः धारयिष्यन्ति व्रतम्
जयपुरम् , 23 जुलाईमासः (हि.स.)। श्रावणमासस्य शुक्लपक्षस्य तृतीयां तिथिं प्रति हरियालीतृतीया इति पर्वणि आचर्यते। अस्मात् एव पर्वणः आरम्भः इत्येव पर्वमालायाः आरम्भः इति विश्वासः वर्तते। अस्यां तिथौ सौभाग्यवत्यः स्त्रियः व्रतम् उपवेश्य, स्वपतेः दीर्घाय
नगर निगम ग्रेटर में पांच अगस्त को आयोजित किया जायेगा हरियाली तीज महोत्सव


जयपुरम् , 23 जुलाईमासः (हि.स.)।

श्रावणमासस्य शुक्लपक्षस्य तृतीयां तिथिं प्रति हरियालीतृतीया इति पर्वणि आचर्यते। अस्मात् एव पर्वणः आरम्भः इत्येव पर्वमालायाः आरम्भः इति विश्वासः वर्तते। अस्यां तिथौ सौभाग्यवत्यः स्त्रियः व्रतम् उपवेश्य, स्वपतेः दीर्घायुशः च उत्तमस्वास्थ्यस्य च कामनां कुर्वन्ति।

पण्डितः बनवारीलालशर्मा नामकः अवदत् यत् हरियालीतृतीया नामकं पर्व २६ जुलाई दिनाङ्के शनिवासरे रात्रौ १०:४४ वादनात् आरभ्य, २७ जुलाई दिनाङ्के रविवासरे रात्रेः १०:४४ वादनपर्यन्तं भविष्यति। उदयतिथेः अनुसारं पर्वणि रविवासरे एव हरियालीतृतीया उत्सवः सम्पद्यते।

अस्मिन् दिने रवियोगः च राजयोगः च संयुक्तः भविष्यति। एते योगाः सर्वेभ्यः मांगलिककर्मभ्यः शुभफलप्रदौ इत्यपि प्राचीनविश्वासः अस्ति।

शर्मा महोदयेन उक्तं यत् अस्मिन् पर्वदिने भगवान् शिवः, माता पार्वती, गणेशः, रिद्धिः सिद्धिः च सह पूजनीया भवन्ति। सौभाग्यवत्यः स्त्रियः मातरं पार्वतीं प्रति षोडशश्रृंगारसामग्रीं समर्प्य, शिवाय बिल्वपत्रम्, धत्तूरम्, पुष्पाणि, वस्त्राणि च समर्पयन्ति। एवं भगवानं शिवं प्रति सुखमयं वैवाहिकजीवनम् च दीर्घसौभाग्यायुष्यम् च प्रार्थयन्ते।

---------------

हिन्दुस्थान समाचार