Enter your Email Address to subscribe to our newsletters
जयपुरम् , 23 जुलाईमासः (हि.स.)।
श्रावणमासस्य शुक्लपक्षस्य तृतीयां तिथिं प्रति हरियालीतृतीया इति पर्वणि आचर्यते। अस्मात् एव पर्वणः आरम्भः इत्येव पर्वमालायाः आरम्भः इति विश्वासः वर्तते। अस्यां तिथौ सौभाग्यवत्यः स्त्रियः व्रतम् उपवेश्य, स्वपतेः दीर्घायुशः च उत्तमस्वास्थ्यस्य च कामनां कुर्वन्ति।
पण्डितः बनवारीलालशर्मा नामकः अवदत् यत् हरियालीतृतीया नामकं पर्व २६ जुलाई दिनाङ्के शनिवासरे रात्रौ १०:४४ वादनात् आरभ्य, २७ जुलाई दिनाङ्के रविवासरे रात्रेः १०:४४ वादनपर्यन्तं भविष्यति। उदयतिथेः अनुसारं पर्वणि रविवासरे एव हरियालीतृतीया उत्सवः सम्पद्यते।
अस्मिन् दिने रवियोगः च राजयोगः च संयुक्तः भविष्यति। एते योगाः सर्वेभ्यः मांगलिककर्मभ्यः शुभफलप्रदौ इत्यपि प्राचीनविश्वासः अस्ति।
शर्मा महोदयेन उक्तं यत् अस्मिन् पर्वदिने भगवान् शिवः, माता पार्वती, गणेशः, रिद्धिः सिद्धिः च सह पूजनीया भवन्ति। सौभाग्यवत्यः स्त्रियः मातरं पार्वतीं प्रति षोडशश्रृंगारसामग्रीं समर्प्य, शिवाय बिल्वपत्रम्, धत्तूरम्, पुष्पाणि, वस्त्राणि च समर्पयन्ति। एवं भगवानं शिवं प्रति सुखमयं वैवाहिकजीवनम् च दीर्घसौभाग्यायुष्यम् च प्रार्थयन्ते।
---------------
हिन्दुस्थान समाचार