Enter your Email Address to subscribe to our newsletters
इंदौरम्, 23 जुलाईमासः (हि.स.)। पश्चिमरेलवे अद्य (बुधवासरात्) इन्दौर-मुम्बई-योः मध्ये द्रुत गामिन्तेजस् एक्स्प्रेस्-इत्यस्य प्रारम्भं कुर्वन् अस्ति । मध्यप्रदेशे एषा प्रथमा तेजस् एक्स्प्रेस् चालिता अस्ति । अद्य रात्रौ ११.२० वादने मुम्बईतः प्रस्थाय २४ जुलै गुरुवासरे मध्याह्ने इन्दौरनगरं प्राप्स्यति। इयं रेलयाना इन्दौरतः जुलै २४ दिनाङ्के आगमिष्यति ।यात्रिकाणां सुविधां मनसि कृत्वा सप्ताहे त्रयः दिवसाः एषा रेलयानं चालिता भविष्यति।
पश्चिमरेलवे मुख्यजनसम्पर्कपदाधिकारी विनीत अभिषेकः अवदत् यत् मुम्बई-इन्दौर-मार्गे वर्धमानं यात्रिकाणां संख्यां मनसि कृत्वा अस्याः रेलयानस्य आरम्भस्य निर्णयः कृतः अस्ति। इयं रेलयानं IRCTC इत्यनेन चाल्यते । मुम्बई-मध्यतः इन्दौर-नगरं प्रति 09085-सङ्ख्याकं रेलयानं प्रतिसोमवासरे, बुधवासरे, शुक्रवासरे च अपराह्णे 11:20 वादने प्रस्थास्यति, परदिने अपराह्णे 1वादने इन्दौरनगरं प्राप्स्यति। तथैव इन्दौरतः मुम्बईनगरं प्रति ०९०८६ नम्बरं प्रतिमङ्गलवासरे, गुरुवासरे, शनिवासरे च सायं ५ वादने प्रचलति, परदिने प्रातः ७:१० वादने मुम्बईनगरं प्राप्स्यति। उभयदिशि बोरिवाली, वापी, सूरत, वडोदरा, दाहोड, रतलाम्, उज्जैन इत्यादिषु स्टेशनेषु रेलयानं स्थगयिष्यति।
एषा मध्यप्रदेशस्य प्रथमा सुपरफास्ट् तेजस् स्पेशल् रेलयाना अस्ति । सम्प्रति रेलमार्गेण एतत् विशेषं रेलयानं ३० अगस्तपर्यन्तं चालयितुं निर्णयः कृतः अस्ति।रेलसङ्ख्या ०९०८५/ ०९०८६ इत्यस्य टिकटबुकिंग् सर्वेषु आरक्षणकाउण्टरेषु IRCTC जालपुटेषु च कर्तुं शक्यते। अस्य भाडा त्रयः वर्गाः सन्ति । प्रथमः वर्गः एसी ३ टीयर इति अस्ति, यस्य भाडा १,८०५ रुप्यकाणि अस्ति । अस्मिन् १६३४ रुप्यकाणि आधारभातकम्, ४० रुप्यकाणि आरक्षणशुल्कं, ४५ रुप्यकाणि अतिद्रुतगमनशुल्कं, ८६ रुप्यकाणि जीएसटी च अन्तर्भवति।
द्वितीयवर्गस्य एसी द्विस्तरीयस्य भाडा २४३० रुप्यकाणि अस्ति । अस्मिन् 2219 रुप्यकाणि आधारभातकम्, 50 रुप्यकाणि आरक्षणशुल्कं, 45 रुप्यकाणि सुपर अतिद्रुतगमनशुल्कं, 116 रुप्यकाणि जीएसटी च समाविष्टानि सन्ति। तस्मिन् एव काले तृतीयः वर्गः एसी प्रथमश्रेणी अस्ति, यस्य भाडा ३८०० रूप्यकाणि अस्ति । अस्मिन् ३,४८४ रुप्यकाणि आधारभाडा, ६० रुप्यकाणि आरक्षणशुल्कं, ७५ रुप्यकाणि सुपर फास्ट् शुल्कं, १८१ रुप्यकाणि जीएसटी च अन्तर्भवति।
दुरोन्टो, अवन्तिका च अपेक्षया अधिकं भाडाइन्दौर-मुम्बई-नगरयोः मध्ये चालितस्य तेजस् स्पेशल् इत्यस्य भाडा दुरोन्टो एक्स्प्रेस्, अवन्तिका एक्स्प्रेस् च एकस्मिन् एव मार्गे प्रचलति तस्मात् अधिकं भवति । सम्प्रति इन्दौर-दुरोन्टो इत्यत्र द्वितीयसीटिङ्गस्य भाडा ४६०, एसी इकोनॉमी २०७०, तृतीय एसी २२०५, द्वितीय एसी २९७५, प्रथम एसी ३६७० रुप्यकाणि।तस्मिन् एव काले अवन्तिका एक्स्प्रेस् इत्यस्मिन् शयनशायिकायाः भाटकम् ४६५, एसी इकोनॉमी ११३० रुप्यकाणि, एसी रु १२२०, द्वितीयः एसी १७१५ रुप्यकाणि प्रथमः एसी २८७० रुप्यकाणि च ।इन्दौर-मुम्बई-तेजानां भाटकम्-समयः च इण्डौरतः मुम्बई-नगरं यावत् प्रचलति दुरोन्टो-एक्सप्रेस्-अवन्तिका-एक्सप्रेस्-इत्येतयोः अपेक्षया अधिकः अस्ति इन्दौरतः मुम्बईपर्यन्तं यात्रां पूर्णं कर्तुं तेजस् रेलयानं दुरोन्टो इत्यस्मात् त्रयः घण्टाः अधिकं, अवन्तिका इत्यस्मात् एकघण्टा अधिकं च समयः स्यात्।
हिन्दुस्थान समाचार / ANSHU GUPTA