Enter your Email Address to subscribe to our newsletters
नवदेहली, 23 जुलाईमासः (हि.स.)। अद्य वैश्विकविपण्यतः मिश्रितसंकेताः प्राप्यन्ते । गतसत्रे अमेरिकीविपण्यं मिश्रितपरिणामेन समाप्तम्। परन्तु अद्यत्वे सम्प्रति डाउ जोन्स फ्यूचर्स् इत्यस्य व्यापारः प्रबलतया दृश्यते । गतसत्रे यूरोपीयविपण्ये दबावः आसीत् । तस्मिन् एव काले अद्यत्वे एशियायाः विपण्येषु सर्वतोमुखी वृषभप्रवृत्तिः अस्ति ।
गतसत्रे अमेरिकीविपण्ये निरन्तरं उतार-चढावः अभवत्, यस्य कारणतः वालस्ट्रीट्-सूचकाङ्कः मिश्रितपरिणामेन बन्दः अभवत् । डाउ जोन्सः १८० अंकानाम् लाभेन समाप्तः अभवत् । तथैव एस एण्ड पी ५०० सूचकाङ्कः गतसत्रस्य व्यापारं ६,३०९.६२ अंकैः ०.०६ प्रतिशतं लाभं प्राप्य समाप्तवान् । तस्य विपरीतम् नास्डैकस्य २०,८९२.६८ अंकाः ०.३९ प्रतिशतं हानिः अभवत् । अद्य डाउ जोन्स फ्यूचर्स् इत्यस्य व्यापारः सम्प्रति ४४,६३४.२० बिन्दुषु दृश्यते यत्र १३१.७६ अंकाः अर्थात् ०.३० प्रतिशतं लाभः अस्ति ।
पूर्वसत्रे दबावेन व्यापारं कृत्वा यूरोपीयविपणयः मिश्रितपरिणामेन बन्दाः अभवन् । एफटीएसई सूचकाङ्कः ०.१२ प्रतिशतं लाभेन ९,०२३.८१ अंकैः समाप्तः । अपरपक्षे सीएसी सूचकाङ्कः पूर्वसत्रस्य व्यापारं ७,७४४.४१ बिन्दुषु ०.६९ प्रतिशतं दुर्बलतां प्राप्य समाप्तवान् । एतदतिरिक्तं DAX सूचकाङ्कः २६५.९० बिन्दुभिः अर्थात् १.११ प्रतिशतं विशालपतनेन २४,०४१.९० बिन्दुषु समाप्तः ।
अद्यत्वे एशियायाः विपण्येषु सर्वतोमुखक्रयणस्य वातावरणं वर्तते । एशियायाः सर्वेषां ९ विपणानाम् सूचकाङ्काः हरितचिह्ने दृढतया व्यापारं कुर्वन्ति । गिफ्ट निफ्टी ०.२७ प्रतिशतं लाभं प्राप्य २५,१५२.५० बिन्दुषु व्यापारं कुर्वन् अस्ति । तथैव स्ट्रेट्स् टाइम्स् सूचकाङ्कः ०.३८ प्रतिशतं कूर्दित्वा ४,२२४.३८ अंकस्य स्तरं प्राप्तवान् अस्ति । अद्य निक्केई सूचकाङ्कः प्रबलं कूर्दनं कृतवान् अस्ति। सम्प्रति अयं सूचकाङ्कः ४१,०८३.८८ बिन्दुषु १,३०८.९६ बिन्दुषु अर्थात् ३.२९ प्रतिशतं लाभेन सह व्यापारं कुर्वन् अस्ति ।
तथैव एसईटी समग्रसूचकाङ्कः २.१३ प्रतिशतं लाभं प्राप्य १,२१७.१४ अंकं प्राप्तवान् अस्ति । एतस्य अतिरिक्तं ताइवान भारितसूचकाङ्कः २६५.९५ अंकानाम् अर्थात् १.१६ प्रतिशतस्य लाभेन २३,२५३.८७ अंकैः व्यापारं कुर्वन् अस्ति, जकार्ता समग्रसूचकाङ्कः १.०२ प्रतिशतं लाभेन ७,४१९.७८ अंकैः व्यापारं कुर्वन् अस्ति, हैङ्ग सेङ्ग सूचकाङ्कः २५,३७४.०१ अंकैः सह व्यापारं कुर्वन् अस्ति २४३.९८ अंकाः अर्थात् ०.९७ प्रतिशतं, शङ्घाई समग्रसूचकाङ्कः ०.७५ प्रतिशतं कूर्दितवान् ३,६०८.५८ अंकं प्राप्तवान् तथा च कोस्पी सूचकाङ्कः ०.१० प्रतिशतं लाभेन ३,१७३.२४ अंकैः व्यापारं कुर्वन् अस्ति
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA