14 वर्षेभ्यो बाबा बर्फानी दर्शनं कर्तुं याति, बाबातः कामनायाचनोत्तरं पुत्राणां प्राप्तिः - जतिन प्रजापतिः
द्वयोः पुत्रयोः नाम्ना शिव रुद्र स्थापिते बाबा बर्फानी आशीर्वादः मदीये परिवारे स्यात्: जतिन प्रजापतिः मुरादाबादम्, 23 जुलाईमासः(हि.स.)।जिलेभ्यः पञ्चदशजनानां दर्शनार्थिनां समूहः अमरनाथस्य यात्रां कृत्वा बुधवारदिने स्वगृहं प्रतिनिवृत्तः। तेषां मध्ये
अमरनाथ यात्रा के दौरान सेना के जवान के साथ खड़े जतिन प्रजापति।


अमरनाथ यात्रा के दौरान त्रिशूल लेकर चलते जतिन प्रजापति।


द्वयोः पुत्रयोः नाम्ना शिव रुद्र स्थापिते बाबा बर्फानी आशीर्वादः मदीये परिवारे स्यात्: जतिन प्रजापतिः

मुरादाबादम्, 23 जुलाईमासः(हि.स.)।जिलेभ्यः पञ्चदशजनानां दर्शनार्थिनां समूहः अमरनाथस्य यात्रां कृत्वा बुधवारदिने स्वगृहं प्रतिनिवृत्तः। तेषां मध्ये मोबाइलव्यवसायी जतिनप्रजापतिः उक्तवान् यत् सः गतचतुर्दशवर्षेभ्यः बाबा बर्फानिनः दर्शनाय प्रतिवर्षं गच्छति। तेन उक्तं यत् बाबा अमरनाथे मन्नतिं विनियोज्य तस्मै पुत्रयोः प्राप्तिः जाता, अतः तेन पुत्रयोः नामनी ‘शिवः’ तथा ‘रुद्रः’ इति स्थापिते। बाबा बर्फानिनः कृपा तस्य कुले नित्यं विद्यमाना अस्ति, अतः सः प्रतिवर्षं तस्य दर्शनं कर्तुं गच्छति।

तस्य सहयात्रिणौ अंकितखन्ना-गरिमाखन्नयोः च अपि अनुभवः समृद्धः आसीत्। तौ उक्तवन्तौ यत् अस्माभिः बाबा बर्फानिनः दर्शनं सन्तोषेण सम्पन्नं जातम्, पूजाऽर्चनाः च कृताः। अमरनाथयात्रायाम् सुरक्षा-व्यवस्था अतिविश्रब्धतया व्यवस्थिताऽभवत्। अमरनाथश्राइनबोर्डं, भारतीयसेनां च वयं कृतज्ञतया प्रणमामः।

मुरादाबादमहानगरेभ्यः आगतेषु दर्शनार्थिषु जतिनप्रजापतिना उक्तं यत् गतसप्तदशदिनाङ्के (१६ जुलै) वयं बाबा बर्फानिनः दर्शनाय अमरनाथयात्रां प्रस्थितवन्तः। १९ जुलै दिनाङ्के अस्माभिः भगवतः अमरनाथस्य दर्शनस्य सौभाग्यं प्राप्तम्। सम्पूर्णा यात्रा सुरक्षितरूपेण पूर्णता प्राप्तवती। सम्पूर्णे मार्गे च सुरक्षायाः सुदृढा व्यवस्था दृष्टा। अस्माभिः यात्रायां कदाचिदपि भीडस्य कष्टं न अनुभूतम्। श्राइनबोर्डस्य उत्तमा व्यवस्था कारणं तेन वयं धन्यवादं ज्ञापयामः।

तेन पुनरपि उक्तं यत् भगवतः गुफायाः समीपे च सम्पूर्णे मार्गे च गमनागमनं चातिसुगमतया व्यवस्थितम्। सुरक्षायाः विश्रब्धता यात्रायाः सुलभता च अत्युत्तमं वातावरणं प्रदत्तवन्तौ। अस्माभिः भारतीयसेनायै हार्दं कृतज्ञतां प्रकट्यते यत् तेषां कारणेन एव अस्माकं यात्रा निर्विघ्नं समापिता।

तत्र न कोऽपि शस्त्रप्रहारः, न च कोऽपि विस्फोटः, केवलं “बम् बम् भोले”, “हर हर महादेव” इत्येतानां घोषः एव सर्वत्र गुञ्जमानः आसीत्।

यात्रायां सहभागीजनाः आसन् – जतिनप्रजापतिः, अंकितखन्ना, गरिमाखन्ना, संजीवः, गीताऽपि, भारती, दीपकः, संजयसैनी, सुनीतासैनी, चेतन्, रोहितः, सुशीला च। सर्वेऽपि भगवतः शंकरस्य अमरनाथस्य च जयघोषैः सह प्रसन्नतां प्रकटितवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani