Enter your Email Address to subscribe to our newsletters
कांवड़ीनां संमर्दम् उद्दिश्य प्राचीन सिद्धपीठः 84 घंटां यावत् मंदिरस्य झारखंडी शिव मंदिरस्य च कपाटं रात्रौ वादने उद्घटियते।
मुरादाबादम्, 23 जुलाईमासः (हि.स.)।मुरादाबादे श्रावणमासस्य शिवरात्रौ भक्तानां उत्साहपूर्णं जलाभिषेकम्
मुरादाबादनगरे श्रावणमासस्य शिवरात्रौ बुधवासरे रात्रौ त्रयः वादनात् एव कावड्-यात्रिकैः भगवतः आशुतोषस्य जयघोषैः सह जलाभिषेककार्यं प्रारब्धम्। कावड्-यात्रिकाणां भीडं दृष्ट्वा किसरौलप्रदेशे स्थिते प्राचीनसिद्धपीठे चौराशीतिघंटामन्दिरे तथा नागफनीप्रदेशे स्थिते झारखंडीशिवमन्दिरे च रात्रौ त्रयः वादनात् पूर्वमेव कपाटानि उद्घाटितानि।
महानगरे स्थितेषु सर्वेषु शिवमन्दिरेषु अपि अर्धरात्रेभ्यः आरभ्य भक्तजनाः जलाभिषेकाय समायाताः। प्रमुखमन्दिरेषु अपराह्णद्वयवादपर्यन्तं डाक्-कावड् यात्रिकाः निरन्तरं समुपस्थिताः। सर्वे शिवालयाः भव्यतया सज्जिताः। भगवतः शिवस्य पूजनं, नैवेद्यं च समर्प्य व्रतस्य विश्रामः कृतः।
चौराशीतिघंटामन्दिरे, झारखंडीशिवमन्दिरे च रात्रौ द्वादशवादनात् आरभ्य हरिद्वार-ब्रजघाटप्रदेशेभ्यः कावड्-यात्रिकाणां भीड् आगता। जयजयकारः सम्पूर्णं मन्दिरपरिसरं गुञ्जितवती। अधिकां भीडं दृष्ट्वा नागफनीथानकं दीवानकबाजारचौराहश्च इत्यत्र डीजेयानानि, अन्यानि वाहनानि च निरोधितानि।
चौराशीतिघंटामन्दिरस्य मुख्यपुरोहितः विष्णुदत्तः शर्मानामकः अवदत् यत् — मन्दिरस्य सम्यग् मार्जनानन्तरं आरती सम्पादिता, ततः कावड्-डाक्कावड्-जथानां द्वारा जलाभिषेकः आरब्धः। प्रातःचतुर्वादात् अन्ये भक्ताः अपि आगत्य भगवतः आशुतोषस्य समक्षं कतारायाम् स्थित्वा पूजनम् अर्चनं च कृत्वा जलाभिषेकं कृतवन्तः।
महानगरस्थाः अपि अनेके जनाः श्रावणशिवरात्रौ हरिद्वार-ब्रजघाटप्रदेशेभ्यः गङ्गाजलं समानीय विविधेषु मन्दिरेषु प्रातःकाले एव आगत्य जलाभिषेकम् अकुर्वन्। द्विचक्रिका-चतुरचक्रिकायानेन आगत्य श्रद्धालवः पूजनाय समागताः।
अन्येषु मन्दिरेषु अपि भक्तजनैः परिवारैः सह भगवतः पूजनं, जलार्पणं च कृतम्। भक्तैः भोलेनाथाय भाङ्गं, धत्तूरं, बिल्वपत्राणि च समर्प्य जलाभिषेकः सम्पन्नः।
मन्दिरेषु स्त्री-संकीर्तन-मण्डलीभिः संकीर्तनकार्यं कृतं, महाआरतिः अपि संपन्ना। अनेकेषु मन्दिरेषु पुष्पपर्णैः, रंगवर्णयुक्तदीपमालाभिः, फलैश्च अलङ्करणं कृतम्।
एवं श्रावणशिवरात्रौ सम्पूर्णं मुरादाबादनगरं शिवभक्तिभावेन पूरितं जातम्।
हिन्दुस्थान समाचार / Dheeraj Maithani