भगवतः आशुतोषस्य जयकारैस्सह शिवरात्रौ कांवड़ समूहाः रात्रिं त्रिवादने प्रारप्स्यते जलाभिषेकः
कांवड़ीनां संमर्दम् उद्दिश्य प्राचीन सिद्धपीठः 84 घंटां यावत् मंदिरस्य झारखंडी शिव मंदिरस्य च कपाटं रात्रौ वादने उद्घटियते। मुरादाबादम्, 23 जुलाईमासः (हि.स.)।मुरादाबादे श्रावणमासस्य शिवरात्रौ भक्तानां उत्साहपूर्णं जलाभिषेकम् मुरादाबादनगरे श्रावणमा
श्रावण मास की शिवरात्रि पर 84 घंटा मंदिर में रात्रि में जलाभिषेक करते कांवड़ बेड़े और श्रद्धालु।


सावन मास की शिवरात्रि पर मंदिर में जलाभिषेक करते श्रद्धालु।


कांवड़ीनां संमर्दम् उद्दिश्य प्राचीन सिद्धपीठः 84 घंटां यावत् मंदिरस्य झारखंडी शिव मंदिरस्य च कपाटं रात्रौ वादने उद्घटियते।

मुरादाबादम्, 23 जुलाईमासः (हि.स.)।मुरादाबादे श्रावणमासस्य शिवरात्रौ भक्तानां उत्साहपूर्णं जलाभिषेकम्

मुरादाबादनगरे श्रावणमासस्य शिवरात्रौ बुधवासरे रात्रौ त्रयः वादनात् एव कावड्-यात्रिकैः भगवतः आशुतोषस्य जयघोषैः सह जलाभिषेककार्यं प्रारब्धम्। कावड्-यात्रिकाणां भीडं दृष्ट्वा किसरौलप्रदेशे स्थिते प्राचीनसिद्धपीठे चौराशीतिघंटामन्दिरे तथा नागफनीप्रदेशे स्थिते झारखंडीशिवमन्दिरे च रात्रौ त्रयः वादनात् पूर्वमेव कपाटानि उद्घाटितानि।

महानगरे स्थितेषु सर्वेषु शिवमन्दिरेषु अपि अर्धरात्रेभ्यः आरभ्य भक्तजनाः जलाभिषेकाय समायाताः। प्रमुखमन्दिरेषु अपराह्णद्वयवादपर्यन्तं डाक्-कावड् यात्रिकाः निरन्तरं समुपस्थिताः। सर्वे शिवालयाः भव्यतया सज्जिताः। भगवतः शिवस्य पूजनं, नैवेद्यं च समर्प्य व्रतस्य विश्रामः कृतः।

चौराशीतिघंटामन्दिरे, झारखंडीशिवमन्दिरे च रात्रौ द्वादशवादनात् आरभ्य हरिद्वार-ब्रजघाटप्रदेशेभ्यः कावड्-यात्रिकाणां भीड् आगता। जयजयकारः सम्पूर्णं मन्दिरपरिसरं गुञ्जितवती। अधिकां भीडं दृष्ट्वा नागफनीथानकं दीवानकबाजारचौराहश्च इत्यत्र डीजेयानानि, अन्यानि वाहनानि च निरोधितानि।

चौराशीतिघंटामन्दिरस्य मुख्यपुरोहितः विष्णुदत्तः शर्मानामकः अवदत् यत् — मन्दिरस्य सम्यग् मार्जनानन्तरं आरती सम्पादिता, ततः कावड्-डाक्कावड्-जथानां द्वारा जलाभिषेकः आरब्धः। प्रातःचतुर्वादात् अन्ये भक्ताः अपि आगत्य भगवतः आशुतोषस्य समक्षं कतारायाम् स्थित्वा पूजनम् अर्चनं च कृत्वा जलाभिषेकं कृतवन्तः।

महानगरस्थाः अपि अनेके जनाः श्रावणशिवरात्रौ हरिद्वार-ब्रजघाटप्रदेशेभ्यः गङ्गाजलं समानीय विविधेषु मन्दिरेषु प्रातःकाले एव आगत्य जलाभिषेकम् अकुर्वन्। द्विचक्रिका-चतुरचक्रिकायानेन आगत्य श्रद्धालवः पूजनाय समागताः।

अन्येषु मन्दिरेषु अपि भक्तजनैः परिवारैः सह भगवतः पूजनं, जलार्पणं च कृतम्। भक्तैः भोलेनाथाय भाङ्गं, धत्तूरं, बिल्वपत्राणि च समर्प्य जलाभिषेकः सम्पन्नः।

मन्दिरेषु स्त्री-संकीर्तन-मण्डलीभिः संकीर्तनकार्यं कृतं, महाआरतिः अपि संपन्ना। अनेकेषु मन्दिरेषु पुष्पपर्णैः, रंगवर्णयुक्तदीपमालाभिः, फलैश्च अलङ्करणं कृतम्।

एवं श्रावणशिवरात्रौ सम्पूर्णं मुरादाबादनगरं शिवभक्तिभावेन पूरितं जातम्।

हिन्दुस्थान समाचार / Dheeraj Maithani