Enter your Email Address to subscribe to our newsletters
स्वस्य करियरस्य अनेकेषु चलच्चित्रेषु साहसिकैः आकर्षकैः पात्रैः प्रेक्षकाणां हृदयं जित्वा अभिनेत्री तनुश्री दत्ता पुनः वार्तायां वर्तते, परन्तु अस्मिन् समये कारणं अन्यत् किमपि अस्ति। तनुश्री इत्यस्याः एकः वीडियोचलच्चित्रम् सामाजिकमाध्यमेषु अधिकाधिकं प्रसृतं भवति, यस्मिन् सा अतीव भावुकः, दुःखिता च दृश्यते। एतत् विडियो तनुश्री इत्यनेन एव स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये साझां कृतम् अस्ति, यस्मिन् सा कटु-रोदनं कुर्वती दृश्यते, तस्याः मनोदशा च अतीव दुर्गता दृश्यते। तनुश्री इत्यस्याः वेदना भग्नता च विडियोमध्ये स्पष्टतया दृश्यते, यस्मात् कारणात् तस्याः प्रशंसकाः अपि दुःखिताः सन्ति। अधुना सर्वेषां मनसि प्रश्नः अस्ति यत्, किं घटितं यत् तनुश्री इत्यस्याः स्थितिः एतादृशी अभवत्? तनुश्री दत्ता इत्यनेन इन्स्टाग्रामे एकं भावुकं विडियो सार्वजनिकं कृत्वा उक्तं यत्, मित्राः, मम स्वगृहे एव शोषणं क्रियते। अहं उत्पीडिता अस्मि। अहं कुण्ठिता आरक्षकान् आहूतवती। आरक्षकाः आगत्य मां आरक्षक-स्थानम् आगत्य सम्यक् शिकायतां दातुं पृष्टवान्। कदाचित् अहं श्वः गत्वा शिकायतां दास्यामि। अहम् अधुना स्वस्थः नास्मि। अहं गत-4-5 दिवसेभ्यः एतावत् उत्पीडितः अस्मि यत् मम स्वास्थ्यं वर्तते। क्षीणः अभवत्।अहं किमपि कार्यं कर्तुं न शक्नोमि। सा अपि अवदत्, मम गृहं सर्वथा अव्यवस्थितम् अस्ति। मया कापि दासी न स्थापिता, यतः पूर्वं मम दासीभिः सह अतीव दुष्टाः अनुभवाः अभवन्। प्रायः ते चोरीं कृत्वा पलायन्ते स्म। अतः इदानीं मया सर्वं कार्यं स्वयमेव कर्तव्यम्। अहं स्वगृहे समस्याभिः परितः अस्मि। कृपया मम साहाय्यं कुर्वन्तु। अहम् अस्य नित्यं उत्पीडनात् अतीव क्लान्ता अस्मि। एतत् सर्वं २०१८ तमे वर्षात् प्रचलति यदा अहं मम अधः स्वरं उत्थापितवती अपि अद्य अहं असहायतायाः कारणात् महता निराशायाः कारणात् आरक्षकम् आहूतवती कृपया, कश्चन मम साहाय्यं करोतु... अतीव विलम्बस्य पूर्वम्। पश्चात् तनुश्री इत्यनेन एकं भिडियो स्थापितं यस्मिन् सा अवदत् यत् तस्याः गृहस्य छततः निरन्तरं उच्चैः रहस्यपूर्णाः शब्दाः आगच्छन्ति, ये तां बहु बाधन्ते। सा अवदत् यत् अस्मात् विचित्रकोलाहलात् ध्यानं विचलितुं सा प्रायः स्वं शान्तं स्थापयितुं हिन्दुमन्त्रान् जपति। तनुश्री इत्यनेन अपि एतस्याः समस्यायाः विषये स्वस्य भवनस्य प्रबन्धनस्य समक्षं शिकायत, परन्तु तस्याः मते कोऽपि ठोसः समाधानः न प्राप्तः, समस्या च यथा वर्तते तथा एव वर्तते। तस्याः वचनं श्रुत्वा प्रशंसकाः अनुयायिनः च तस्याः मानसिक-भावनात्मक-स्थितेः चिन्ताम् अनुभवन्ति ।-------------------
हिन्दुस्थान समाचार / ANSHU GUPTA