Enter your Email Address to subscribe to our newsletters
नवादानगरम्, 23 जुलाईमासः (हि स) गुरुवासरे जनपदस्य जौली-आरक्षक-स्थानकस्य अन्तर्गतस्य चित्रकोली-नगरस्य एकीकृत-चेकपोस्ट इत्यत्र वाहन-परीक्षणकाले देशीयेन विदेशीयेन च मद्येन सह द्वौ वणिजः गृहीताः सन्ति।
अस्मिन् विषये इन्टेग्रेटेड-चेक-पोस्ट इत्यस्य प्रभारी प्रवीणकुमारः अवदत् यत् झारखण्ड-प्रदेशात् बिहारं प्रति आगच्छतां सर्वाणि वाहनानि निषेधं सफलं कर्तुं पूर्णतया अन्वेषितानि सन्ति इति। झारखण्ड-प्रदेशात् आगतः यात्रिक-लोकयानस्य अन्वेषणकाले, 750 मि. ली. हण्ड्रेड-पाइपर-डीलक्स-व्हिस्की इत्यस्य 25 कुपीः, 750 मि. ली. ब्लैक-डाग-ट्रिपल-गोल्ड-विस्की इत्यस्य 5 कुपीः, 750 मि. ली. ब्लैक-डाग-ब्लैक-रिजर्व-विस्की इत्यस्य 5 कुपीः, 750 मि. ली. ब्लेण्डर-प्रैड-विस्की इत्यस्य 3 कुपीः विदेशीय-मद्येन सह अभिगृहीतानि।
अन्यस्मिन् प्रकरणे, राजौली-आरक्षक-क्षेत्रस्य परमेश्वरबिघा-नगरस्य निवासिनः जादु-राजवंशी-इत्यस्य पुत्रः अनीशकुमारः, वाहन-परीक्षणकाले बी. आर. 21X 5889 इति पञ्जी-सङ्ख्यायुक्तस्य स्कूटी-यानस्य अन्वेषणकाले देशीयेन मद्येन गृहीतः। अभियुक्तयोः विरुद्धं आबकारी-अधिनियमेन प्रकरणं पञ्जीकृतम् अस्ति, अग्रे अन्वेषणं च प्रचलति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA