अस्मिन् वर्षे 11 दिनानि पूर्वम् आगमिष्यन्ति प्रमुखाः पर्व-उत्सवाः
जयपुरम्, 23 जुलाईमासः (हि.स.)। एतेषां पर्वणां समये भेदः यतः? एतस्मिन् वर्षे २०२५ तमे रक्षाबन्धनात् आरभ्य दीपावल्याः पर्यन्तं सर्वे प्रमुखाः पर्वणः गतवर्षेभ्यः प्रायः एकादशदिनपूर्वं आगच्छन्ति। पुनः २०२६ तमे वर्षे तीजादयः पर्वणः विंशतिदिनपर्यन्तं विल
इस साल 11 दिन जल्दी आएंगे प्रमुख पर्व-त्योहार


जयपुरम्, 23 जुलाईमासः (हि.स.)।

एतेषां पर्वणां समये भेदः यतः?

एतस्मिन् वर्षे २०२५ तमे रक्षाबन्धनात् आरभ्य दीपावल्याः पर्यन्तं सर्वे प्रमुखाः पर्वणः गतवर्षेभ्यः प्रायः एकादशदिनपूर्वं आगच्छन्ति। पुनः २०२६ तमे वर्षे तीजादयः पर्वणः विंशतिदिनपर्यन्तं विलम्बेन भविष्यन्ति। एषः भेदः हिन्दूपञ्चाङ्गे चन्द्रगणनाया: तथा अधिकमास-व्यवस्थायाः कारणेन भवति।

पण्डितः श्रीकृष्णशर्मा नामकः विद्वान् सूचयति यत् एतस्मिन् वर्षे २०२५ तमे सावनमासस्य आरम्भः ११ जुलै दिनाङ्के अभवत्। एषः मासः त्रिंशद्दिनात्मकः भविष्यति। अस्मिन् मासे चत्वारः सोमवासराः च चत्वारि मङ्गलगौरीव्रतानि च सन्ति। सावनमासस्य आरम्भेन सह एव मांगलिक-धार्मिककार्याणां प्रवाहः अपि आरब्धः, यः दीपावल्याः तथा छठपर्व पर्यन्तं प्रवर्तिष्यते।

पण्डितेन उक्तं यत् रक्षाबन्धनपर्व ९ अगस्त,

श्रीकृष्णजन्माष्टमी १६ अगस्त,

गणेशचतुर्थी २७ अगस्त,

शारदीयनवरात्रिः २२ सेप्टेम्बर,

दशहरा २ अक्टोबर,

दीपावली २० अक्टोबर,

देवोत्थानएकादशी १ नवेम्बरे आयोज्यते।

एते सर्वे पर्वणः गतवर्षेभ्यः प्रायः ११ दिनपूर्वमेव आगच्छन्ति।

कस्मात् समयः परिवर्तते?

पण्डितशर्मणा उक्तं यत् अंग्रेजीकालेण्डरः सूर्यगणनापद्धत्यां (३६५ दिनानि) अधिष्ठितः अस्ति, यदा तु भारतीयः पञ्चाङ्गः चन्द्रगणनायाम् (३५४ दिनानि) आधारितः। अस्य कारणेन प्रतिवर्षं प्रायः एकादशदिनानां भेदः भवति। एषः भेदः अधिकमासस्य योगेन समीकुर्वन् यः त्रयाणां वर्षाणां मध्ये एकवारं भवति।

सन् २०२३ तमे वर्षे सावनमासे अधिकमासः आसीत्। परं सन् २०२६ तमे वर्षे अधिकमासः ज्येष्ठमासे भविष्यति, यः १७ मे दिनाङ्कतः १५ जूनपर्यन्तं प्रवर्तिष्यते। अनेन कारणेन २०२६ तमे वर्षे पर्वाणां तिथयः प्रायः विंशतिदिनानां विलम्बेन आगमिष्यन्ति।

---------------

हिन्दुस्थान समाचार