Enter your Email Address to subscribe to our newsletters
मैड्रिड, 24 जुलाईमासः (हि.स.)।एफ़.सी. बार्सिलोना क्रीड़ादलेन इंग्लैण्डदेशस्य अन्तर्राष्ट्रीय-आक्रमणकारी-क्रीडकः मार्कस् रैश्फ़ोर्डः मैनचेस्टर् युनाइटेड्-दलात् एकवर्षपर्यन्तं ऋण-सम्बन्धेन स्वीकृतः – ‘बार्सिलोना-वे’ शिक्षायै उत्साहितः रैश्फ़ोर्डः।
एफ़.सी. बार्सिलोना-क्लबेन बुधवासरे एकं आधिकारिकं चलच्चित्रं प्रकाश्य घोषणा कृता यत् इंग्लैण्डदेशीयः अन्तर्राष्ट्रीय-फॉरवर्ड् क्रीडकः मार्कस् रैश्फ़ोर्डः इदानीं एकवर्षीय-ऋण-सम्बन्धेन बार्सिलोना-क्लबस्य अङ्गं जातः। स्वयं रैश्फ़ोर्डेन अपि उक्तं – “एषा सूचना अधुना ‘ऑफिशियल्’ (आधिकारिकः) अस्ति।
एषा सन्धिः यद्यपि ऋण-आधारेण संपन्ना, तथापि बार्सिलोना-क्लुबस्य अधिकारे एकं स्थायीत्व-परिवर्तनविकल्पः अपि अस्ति, यः प्रायः 35 मिलियन यूरो-पर्यन्तं भविष्यति। यदि क्लबेन स्थायी-रूपेण रैश्फ़ोर्डं न स्वीक्रियते, तर्हि प्रतिपूर्तेः (compensation) प्रावधानः अपि निर्दिष्टः अस्ति।
रैश्फ़ोर्डस्य भावना – इह गृहमिव अनुभवामि।
रैश्फ़ोर्डः उक्तवान् यद्“एषः क्लबः यदस्ति, तत्सर्वं मम जीवनस्य महत्त्वपूर्णं भागं स्यात्। मम भावः अस्ति यः यथेष्टं गृहे अनुभवति। एषः एकः पारिवारिकः वातावरणयुक्तः क्लबः अस्ति, यत्र उत्तमानां क्रीडकानां प्रतिभा प्रकटयितुं शक्या।”
अस्मिन क्लबे स्थितिः स्वप्नवत् अनुभवमित्यपि तेनोक्तम्। सः विशेषेण ‘बार्सिलोना-वे’ इत्यस्य शिक्षणाय, आगामी क्रीडासु सहभागित्वाय च उत्सुकः अस्ति।
हान्सी फ्लिकः – निर्णयस्य मुख्यकारणम्।
बार्सिलोना-क्लबस्य नवप्रशिक्षकः हान्सी फ्लिकः अपि रैश्फ़ोर्डस्य निर्णयस्य एकः प्रमुखः कारणः जातः। रैश्फ़ोर्डेन उक्तं –
“गतवर्षे फ्लिकस्य कार्यं अतिशयम् आसीत्। सः यौवन-दलेन अपि श्रेष्ठं परिणामं दर्शितवान्। सः विश्वस्य श्रेष्ठप्रशिक्षकानां मध्ये गण्यते।”
चिकित्सापरीक्षा, वेतनकटनं च।
रैश्फ़ोर्डेन सोमवासरे बार्सिलोना-नगरे चिकित्सापरीक्षा उत्तीर्णा। सः स्वं बार्सिलोना-क्लुबं प्राप्तुं स्वस्य वेतनस्य 15 प्रतिशतं कटयित्वा स्वीकृतवान् – इदं तस्य समर्पणस्य प्रमाणम्।
पूर्ववृत्तम् – युनाइटेड्-दले वैमनस्यम्।
पूर्वसत्रे मैनचेस्टर् युनाइटेड्-दलस्य प्रशिक्षकेन रूबेन आमोरिमेन सह तस्य सम्बन्धः सम्यक् नासीत्। अतः सः सत्रस्य उत्तरार्धे एस्टन विला-दले ऋणरूपेण क्रीडितवान्।
एशिया-यात्रायाः भागः।
रैश्फ़ोर्डः अधुना दक्षिणकोरिया-जपानदेशयोः यात्रायाः कृते ‘एशिया टूर्’ नाम्ना नियुक्तस्य बार्सिलोना-दलस्य भागः भविष्यति। गुरुवासरे तस्य यात्रा आरभ्यते।
निको विलियम्स्, लुइस डियाज़ – असफल प्रयासाः।
एषा रैश्फ़ोर्ड-सन्धिः तस्मिन् समये संपन्ना, यदा बार्सिलोना-दलेन स्पेनदेशीयः विंगर् निको विलियम्स् गृहीतुं द्वितीयवारं अपि यत्नः विफलः। सः एथलेटिक् बिलबाओ-क्लुबेन सह नवीनं प्रतिनिधित्वं कृतवान्।
तथा कोलम्बियादेशीयः लुइस डियाज़ च बार्सिलोना-क्लुबेन आकर्षितुं प्रयासः कृतः, किन्तु आर्थिकसीमायाः कारणात् लिवरपूल्-क्लुबस्य अपेक्षा पूर्णं न शक्यत।
गैरी लिनेकरानन्तरं प्रथमः ब्रिटिश्-क्रीडकः । रैश्फ़ोर्डः 1986-1989 कालावधौ बार्सिलोना-दले कृते क्रीडितस्य गैरी लिनेकरस्य अनन्तरं बार्सिलोना-क्लुबं प्राप्तः प्रथमः अंग्रेजः क्रीडकः अस्ति। तस्मात् पूर्वं केवलं हेरोल्ड् स्टैम्परः (1922-1923) एव बार्सिलोना-क्लुबाय क्रीडितवान्।
एवं रैश्फ़ोर्डस्य आगमनं बार्सिलोना-क्लुबाय नूतनः उत्साहः, नूतना शक्ति च प्रदास्यति – यत्र सः न केवलं प्रतिभावान् आक्रमणकर्ता, किन्तु अनुभवसम्पन्नः प्रेरकः अपि अस्ति।
---------------
हिन्दुस्थान समाचार