संसदः सुरक्षाशिथिलताप्रकरणे मनोरंजन डी जामिनी याचिकायां दिल्ली पुलिसदलाय पत्रम्
नवदिल्ली, 24 जुलाईमासः (हि.स.)।दिल्लीउच्चन्यायालयेन संसद्सुरक्षायां दोषस्य आरोपितस्य मनोरञ्जनडी इत्यस्य जामिनप्रार्थनायाः विषयं विचारयन् दिल्लीपुलिससे नोटिस् निर्गतः। न्यायमूर्ति विवेकचौधरी अध्यक्षतायाम् आसन्ना पीठा उक्तवती यत् — “संसदि विघ्नं कृत्वा
दिल्ली हाईकोर्ट


नवदिल्ली, 24 जुलाईमासः (हि.स.)।दिल्लीउच्चन्यायालयेन संसद्सुरक्षायां दोषस्य आरोपितस्य मनोरञ्जनडी इत्यस्य जामिनप्रार्थनायाः विषयं विचारयन् दिल्लीपुलिससे नोटिस् निर्गतः। न्यायमूर्ति विवेकचौधरी अध्यक्षतायाम् आसन्ना पीठा उक्तवती यत् — “संसदि विघ्नं कृत्वा देशे आतङ्कस्य प्रचारः कर्तुं सुलभतमं साधनम् अस्ति।”

गुरुवासरे श्रवणकाले मनोरञ्जनडी इत्यस्य न्यायवक्त्रा उक्तम् — “संसदि घोषणां कृत्वा धूमकनस्तरस्य मोचनं न आतङ्ककृत्यम्।”

दिल्लीउच्चन्यायालयेन २ जुलै २०२४ दिनाङ्के अस्य प्रकरणस्य द्वयोः आरोपितयोः — नीलमाजाद-महेशकुमावतयोः — जामिनं दत्तम्।

दिल्लीपुलिसया १५ जुलै २०२४ दिनाङ्के अस्मिन्नेव प्रकरणे पूरकचार्जशीट् प्रस्तुतम्। आरोपितानां विरुद्धं भारतीयदण्डसंहितायाः धारा १८६, ३५३, १५३, ४५२, २०१, ३४, १२०(बि) च तथा ‘यूएपीए’ अधिनियमस्य धारा १३, १६, १८ च अन्तर्भाव्य आरोपपत्रं दत्तम्।

दिल्लीपुलिसया ७ जून् २०२४ दिनाङ्के प्रथमं आरोपपत्रं सन्निविष्टम्, यत् सहस्रपृष्ठात्मकम् आसीत्।

येषां विरुद्धं यूएपीए अधिनियमेन आरोपपत्रं दत्तम्, तेषां नामानि — मनोरञ्जनडी, ललितझा, अमोलशिण्डे, महेशकुमावत्, सागरशर्मा, नीलमाजाद इत्यादयः।

एषा घटना १३ दिसम्बर् २०२३ दिनाङ्के जाता, यदा द्वौ आरोपितौ संसद्सदस्यगृहस्य दर्शनगृहतः कूदि। किञ्चित्क्षणस्य मध्ये एकः आरोपितः उत्तानं गत्वा जूतयोः किञ्चन वस्तुं निष्कास्य तस्मात् पीतः धूमः निष्प्रसृतः।

तदा सभायां विप्लवः अभवत्। धूमस्य मध्ये केचन सांसदाः आरोपितौ गृहीत्वा तयोः ताडनां अपि कृतवन्तः। पश्चात् सुरक्षारक्षकैः द्वौ अपि निगृहीतौ। संसद्बाह्ये अपि द्वौ अपरे व्यक्ती धूमं विसृजन्तौ घोषणां कुर्वन्तौ

च गृहीतौ।

---------------

हिन्दुस्थान समाचार