Enter your Email Address to subscribe to our newsletters
अभिनेत्रा प्रतीकगान्धिनामकः अद्यतनसमये स्वस्य आगामिवेबसमाख्यायाः ‘सारे जहान से अच्छा’ इत्यस्य विषये चर्चायाम् अस्ति, यस्य निर्देशनं गौरवशुक्लेन क्रियते। अस्मिन् समाख्यायां प्रतीकगान्धेः सह सन्निहिताः भवन्ति—सनीहिन्दुजा, सुहैलनैय्यर, कृतिकाकामरा, तिलोत्तमाशोम, रजतकपूर, अनुपसोनी च।
इदानीं निर्मातृभिः ‘सारे जहान से अच्छा’ इत्यस्य प्रथमं पोस्टरम् अपि प्रकाशितम्, यस्मिन् प्रतीकगान्धिः, सनीहिन्दुजः च अन्यैः कलाकारैः सह प्रभावपूर्णं दर्शनं कुर्वन्ति। अस्मात् पोस्टरात् दर्शकाणां मध्ये उत्सुकता अधिकं जातम्।
‘सारे जहान से अच्छा’ इत्यस्य प्रीमियरः आगामि १३ अगस्त् दिनाङ्के नेटफ्लिक्स-मञ्चे भविष्यति।
हालस्य निर्माणकर्तृभिः पोस्टरं प्रकाशित्य एवं लिखितम्—
प्रतीकगान्धिः सनीहिन्दुजश्च गूढयुद्धे जासूसरूपेण दृश्यते। ओवर् एण्ड् आउट्।
अयं वेबसमाख्या १९७०तमदशके जातायाः राजनैतिक-सामाजिक-विप्लवघटनायाः पृष्ठभूमिं स्वीच्य निर्मिता अस्ति। अस्याः कथायां गूढचेष्टा, देशभक्तिः, बलिदानभावना, कर्तव्यनिष्ठा च गाम्भीर्येण दर्शितम्।
अस्मिन् प्रतीकगान्धिः विष्णुशङ्करः नामकस्य खुफियाधिकारिणः पात्रेण दृश्यते, यः राष्ट्रस्य कृते सर्वान् विघ्नान् सहतुं सिद्धः अस्ति।
इयं समाख्या रोमाञ्चस्य च भावनायाः च उत्तमं संमिश्रणं भविष्यति।
-----------
हिन्दुस्थान समाचार