अभिनेतुः पवन कल्याणस्य चलचित्रं ‘हरि हर वीरा मल्लू’ सिनेमागृहेषु विमोक्ष्यते
पवनकल्याणस्य बहुचिरं प्रतीक्षितं चलचित्रं ''हरिहरवीरमल्लुः'' इदानीं २४ जुलै मासे प्रेक्षागृहेषु विमोचितम्। दर्शकाः अस्य ऐतिहासिकस्य एक्शन-नाट्यस्य च दीर्घकालपर्यन्तं प्रतीक्षां कुर्वन्ति स्म। विमोचनानन्तरं चलचित्रम् आलोचकैः दर्शकैश्च मिश्रिताः प
हरि हर वीर मल्लु


पवनकल्याणस्य बहुचिरं प्रतीक्षितं चलचित्रं 'हरिहरवीरमल्लुः' इदानीं २४ जुलै मासे प्रेक्षागृहेषु विमोचितम्।

दर्शकाः अस्य ऐतिहासिकस्य एक्शन-नाट्यस्य च दीर्घकालपर्यन्तं प्रतीक्षां कुर्वन्ति स्म। विमोचनानन्तरं चलचित्रम् आलोचकैः दर्शकैश्च मिश्रिताः प्रतिक्रियाः प्राप्तम्। एतस्मिन्नेव काले निर्माता: अस्य चलचित्रस्य द्वितीयभागस्य अपि घोषणां कृतवन्तः। विशेषता या अस्ति, सा इयं यत् चलचित्रस्य द्वितीयभागस्य शीर्षकमपि इदानीं उद्घाटितम्, येन च पृष्ठिकानां मध्ये उत्साहः अधिकीकृतः। 'हरिहरवीरमल्लु' इत्यस्य प्रतीक्षा इदानीं तस्य उत्तरभागे 'सीक्वल्' इत्याख्ये प्रवर्तते।

द्वितीयभागस्य शीर्षकं अस्ति — ‘हरिहरवीरमल्लुः भागः २ – युद्धभूमिः’, यः शीघ्रं प्रेक्षागृहेषु विमोचितः भविष्यति। निर्माता: अनुयोज्याः यत् अस्य उत्तरभागस्य कथा (स्क्रिप्ट्) पूर्णतया सज्जा अस्ति, तथा च चतुर्थांशात् अधिकं (३०% लगभग) चित्रणं सम्पन्नम्।

प्रथमचलचित्रे पवनकल्याणेन डाकु-वीरमल्लु इत्यस्य पात्रं अभिनयितम्, यस्य कृते कोहिनूरमणेः चौर्यं मुगलब्धेः कर्तुं कार्यं प्रदत्तम्। तत्र बॉबीडेओलः औरंगजेबस्य भूमिकां निभितवान्।

दर्शकाः अपि अब प्रतीक्षां कुर्वन्ति तस्य ऐतिहासिकस्य संघर्षस्य यः युद्धभूमौ दृश्यते।

'हरिहरवीरमल्लुः' चलचित्रं केवलं पवनकल्याण-बॉबीडेओलयोः पात्रयोः शक्तिशालित्वेन सीमितं नास्ति, किन्तु अत्र बहवः सुप्रसिद्धाः कलाकाराः अपि प्रमुखं भूमिकाः निभयन्ति स्म। चलचित्रे निध्यग्रवाल्, नोरा फतेही, नरगिस् फाखरी, सत्यराज्, विक्रमजीत् विर्क्, अय्यप्पा पी. शर्मा, जिशु सेनगुप्तः, अनसूया भारद्वाज्, सचिन् खेडेकरः, कबीर बेदी इत्येवं कलाकाराणां सशक्तं सन्निधिं दृश्यते।

सुमारे २५० कोटिरूप्यकाणां व्ययेन निर्मितं एतत् ऐतिहासिकं नाट्यं कृष् जगरलामुडिना ए.एम्. ज्योतिकृष्णेन च संयुक्तरूपेण निर्देशितम्।

विशालं कलाकारसमूहं, भव्यं प्रस्तुति-रूपं च दर्शकेभ्यः एकं ऐतिहासिकं च रोमांचकरं च यात्रायाः अनुभवं दत्तवति।

------------

हिन्दुस्थान समाचार